SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ समवायांग सूत्र असमुप्पण्णपुव्वे समुप्पजिजा ओहिणा लोगं पासित्तए, मणपजवणाणे वा से असमुप्पण्णपुव्वे समुप्पजिजा जाव मणोगए भावे जाणित्तए, केवलणाणे वा से असमुप्पण्णपुव्वे समुप्पजिजा केवलं लोगं जाणित्तए, केवलदसणे वा से असमुप्पण्णपुव्वे समुप्पजिजा केवलं लोगं पासित्तए, केवलिमरणं वा मरिज्जा सव्वदुक्खप्पहीणाए । मंदरे णं पव्वए मूले दस जोयण सहस्साई विक्खंभेणं पण्णत्ते। अरिहा णं अरिट्ठणेमी दस धणूई उई उच्चत्तेणं होत्था। कण्हे णं वासुदेवे दस धणूइं उड्डूं उच्चत्तेणं होत्था । रामे णं बलदेवे दस धणूई उई उच्चत्तेणं होत्था। दस णक्खत्ता णाण वुड्किरा पण्णत्ता तंजहा - मिगसिर अद्दा पुस्सो, तिण्णि य पुव्वा य मूलमस्सेसा । हत्थो चित्तो य तहा, दस वुड्डिकराई णाणस्स ॥ अकम्मभूमियाणं मणुयाणं. दसविहा रुक्खा उवभोगत्ताए उवत्थिया पण्णत्ता तंजहा - मतंगया य भिंगा, तुडियंगा दीव जोइ चित्तंगा ।' चित्तरसा मणियंगा, गेहागारा अणिगिणा य,॥ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं णेरइयाणं जहण्णेणं दसवाससहस्साई ठिई पण्णत्ता। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं णेरइयाणं दस पलिओवमाइं ठिई पण्णत्ता। चउत्थीए पुढवीए दस णिरयावाससहस्साई पण्णत्ता। चउत्थीए पुढवीए अत्थेगइयाणं णेरइयाणं उक्कोसेणं दस सागरोवमाई ठिई पण्णत्ता। पंचमीए पुढवीए अत्थेगइयाणं णेरइयाणं जहण्णेणं दस सागरोवमाइं ठिई पण्णत्ता। असुर कुमाराणं देवाणं अत्थेगइयाणं जहण्णेणं दस वाससहस्साई ठिई पण्णत्ता। असुरिंदवजाणं भोमिज्जाणं देवाणं अत्थेगइयाणं जहण्णेणं दस वाससहस्साई ठिई पण्णत्ता। असुरकुमाराणं देवाणं अत्थेगइयाणं दस पलिओवमाइं ठिई पण्णत्ता। बायर वणस्सइकाइयाणं उक्कोसेणं दस वाससहस्साई ठिई पण्णत्ता। वाणमंतराणं देवाणं अत्थेगइयाणं जहण्णेणं दस वाससहस्साई ठिई पण्णत्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं दस पलिओवमाइं ठिई पण्णत्ता। बंभलोए कप्पे देवाणं उक्कोसेणं दस सागरोवमाइं ठिई पण्णत्ता। लंतए कप्पे अत्थेगइयाणं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004182
Book TitleSamvayang Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages458
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy