SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४७२ जम्बूद्वीप प्रज्ञप्ति सूत्र पिउ भगअजमसविया तट्ठा वाऊ तहेव इंदग्गी। मित्ते इंदे णिरई आऊ विस्सा य बोद्धव्वे॥२॥ भावार्थ - ब्रह्मा, विष्णु, वसु, वरुण, अज, वृद्धि, पूसा, अश्व, यम, अग्नि, प्रजापति, सोम, रुद्र, अदिति, बृहस्पति, सर्प, पिता, भग, अर्यमा, सविता, त्वष्टा, वायु, इन्द्राग्नी, मित्र, इन्द्र, निर्ऋति, आप, विश्वेदेव - ये अट्ठाईस क्रमशः अभिजित से लेकर उत्तराषाढ़ा पर्यन्त अट्ठाईस नक्षत्रों के अधिष्ठायक देव हैं। देवों की कालस्थिति ___. (२०६) चंदविमाणे णं भंते! देवाणं केवइयं कालं ठिई पण्णत्ता? गोयमा! जहण्णेणं चउभागपलिओवमं उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं। चंदविमाणे णं० देवीणं...जहण्णेणं चउभागपलिओवम उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिमब्भहियं। सूरविमाणे देवाणं जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं पलिओवमं वाससहस्समब्भहियं, सूरविमाणे देवीणं जहण्णेणं चउन्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिं अब्भहिय। गहविमाणे देवाणं जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं पलिओवमं, गहविमाणे देवीणं जहण्णेणं चउन्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं। ___णक्खत्तविमाणे देवाणं जहण्णेणं चउन्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं, णक्खत्तविमाणे देवीणं जहण्णेणं चउभागपलिओवम उक्कोसेणं साहियं चउन्भागपलिओवमं। __ताराविमाणे देवाणं जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं चउभागपलिओवमं, ताराविमाणदेवीणं जहण्णेणं अट्ठभाग-पलिओवमं उक्कोसेणं साइरेगं अट्ठभागपलिओवमं। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004179
Book TitleJambudwip Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2004
Total Pages498
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy