________________
९८
दशाश्रुतस्कन्ध सूत्र - नवम दशा
सप्पी जहा अंडउडं, भत्तारं जो विहिंसइ । सेणावई पसत्थारं, महामोहं पकुव्वइ ॥ १९ ॥ जेणायगं च रट्ठस्स, णेयारं णिगमस्स वा । सेट्ठि बहुरवं हंता, महामोहं पकुव्वइ ॥ २० ॥ बहुजणस्स णेयारं, दीवं ताणं च पाणिणं । एयारिंसं णरं हंता, महामोहं पकुव्व ॥ २१ ॥ उवट्ठियं पडिविरयं, संजयं सुतवस्सियं । विउक्कम्म धम्माओ भंसेइ, महामोहं पकुव्वइ ॥ २२ ॥ तवाणतणाणीणं जिणाणं वरदंसिणं ।
तेसिं अवण्णवं बाले, महामोहं पकुव्वइ ॥ २३ ॥ णेया(इ )उयस्स मग्गस्स, दुट्ठे अवयरई बहुं । तं तिप्पयंतो भावेइ, महामोहं पकुव्वइ ॥ २४ ॥ आयरियउवज्झाएहिं, सुयं विणयं च गाहिए। ते चैव खिंसइ बाले, महामोहं पकुव्वइ ॥ २५ ॥ आयरियउवज्झायाणं, सम्मं णो पडितप्पड़ । अप्पडिपूयए थद्धे, महामोहं पकुव्वइ ॥ २६ ॥ . अबहुस्सुए य जे केइ, सुएण पविकत्थई । सज्झायवायं वयइ, महामोहं पकुव्वइ ॥ २७ ॥ अवस्सी ए ] जे केइ, तवेण पविकत्थइ । सव्वलोएपरे तेणे, महामोहं पकुव्वइ ॥ २८ ॥ साहारणट्ठा जे केइ, गिलाणम्मि उवट्ठिए। पण कुणइ किच्वं, मज्झपि से ण कुव्वइ ॥ २९ ॥ सणियडीपण्णाणे, कलुसाउलचेयसे । अमणीय अबोहीए, महामोहं पकुव्वइ ॥३०॥
Jain Education International
For Personal & Private Use Only
★★★★★★★★★★★★★
www.jainelibrary.org