________________
परिशिष्ट श्लोकानामकाराद्यनुक्रमणिका पृष्ठांकसहिता
पृष्ठ | अत्राप्येतद्विचित्रायाः ४३ अत्वरापूर्वकं सर्वं
१४८ अधिमुक्तयाशयस्थैर्य
२७६ अध्यात्ममत्र परम
६३ अध्यात्मं भावना ध्यानं
३८ अध्रुवेक्षणतो नो चेत्
२६ अनन्तरक्षणाभूति
८ अनादिमानपि ह्येष
४७ अनादिरेष संसारो.
२९५ अनादिशुद्ध इत्यादि
१९५ अनाभोगवतश्चैत
• १८४ अनिवृत्ताधिकारायां
१५६ अनीदृशस्य च यथा
श्लोक
अकुसलकम्मोदय
अक्षरद्वयमप्येतत्
अग्नेरुष्णत्वकल्पं अणसणसुद्धीए इहं अणिगूणा बलम्मी
अणियत्ते पुण तीए अणुकंपा निव्वेओ अणुभूयवत्तमाणो
अत एव च निर्दिष्टं
अत एव च योगज्ञै अत एव च शस्त्राग्नि अत एव न सर्वेषा
अत एवेदमार्याणां अत एवेह निर्दिष्टा अतस्तु भावो भावस्य अतस्तु नियमादेव अतस्त्वयोगो योगानां
अतः पापक्षयः सत्त्वं अतीन्द्रियार्थसिद्धार्थ
अतोऽकरणनियमात्
अतोऽग्निः क्लेदयत्यम्बु
अतोऽत्रैव महान् अतोऽन्यथा प्रवृत्तौ तु
अतोऽन्यदुत्तरास्वस्मात्
अतोन्यस्य तु धन्यादे
अतोऽपि केवलज्ञानं
अतोऽयं ज्ञस्वभावत्वात् अत्थे रागम्मि उ अज्ज
Jain Education International
२१० अनीदृशस्य तु पुनर्
१६८ अनुग्रहोप्यनुग्राह्य २५१ अनेकयोगशास्त्रेभ्यः
९० अंनेन भवनैर्गुण्य
७३ अनेनापि प्रकारेण
२५५ अन्तर्विवेकसंभूतं १०१ अन्यतोऽनुग्रहोऽप्यत्र
२७१ अन्यथात्यन्तिको
१०० अन्यथा योग्यताभेदः
१५८ अन्यथा सर्वमेवैतद् १४४ अन्यथा स्यादियं नित्य
९२ अन्यथैकस्वभावत्वा
२०० अन्यद्वान्ध्येयभेदोप
२५७ अन्यसंयोगवृत्तीनां
२७८ अन्येषामप्ययं मार्गों ५१ अन्योन्यासंश्रयावेवं
For Personal & Private Use Only
૩૦૫
१७१
८८
२३३
१५९
१४६
२८९
१२३
१९१
१६१
२३६
१८९
१७०
१९९
२५४
१३८
.१२७
२३०
२८५
२१९
१३६
२७१
२२८
१३९
१२५
१७१
२९९
२५७
२३६
२४४
www.jainelibrary.org