SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ वचन-असंगानुष्ठानव्याख्या १६ |अधिकारदुर्विज्ञेयता एकोनविंशगाथायां आलम्ब पापतीव्रभावाभावादीनि अपुनर्बन्धकलिनअनालम्बनयोगद्वयम् १७ नानि रूपि-अरूपि-आलम्बनभेदद्वयम् १७ सम्यग्दृष्टेः शुश्रूषादिलिङ्गानि आलम्बन-अनालम्बनभेदस्पष्टीकरणम् १८ चारित्रिणो मार्गानुसारितादिलिङ्गानि अनालम्बनयोगस्व परतत्त्वदिदृक्षारूपत्वम् १८/चारित्रस्य सामायिकादिभेदबहुलता तत्र रमणीयबाणोपमा १८ सामायिकस्य शुद्धिमालिन्ये केवलिन आलम्बन-अनालम्बनयोगद्व- विशेषज्ञानात् सामायिकशुद्धिभावः ३० याभावः १९/मावतुपादेः सामायिकसद्भावाशंकानिअप्रमत्तगुणस्थाने निरालम्बनध्यानाभा- वर्तनम् वशंका १९ सामायिके सति भिक्षाटनादिक्रियोपपत्ति: संसार्यात्मनोऽपि निरालम्बनध्यानसम्भवः १९ पूर्वानुवेधतश्च क्रियोपपत्तिः विंशतितमगाथायां निरालम्बनध्यान- मुनेः वासीचन्दनकल्पता फलोपदेशः १९ गीतादौ प्रोक्तानि मुनिलक्षणानि ३१ चरमयोगस्य विविधाः संज्ञाः २० अपुनर्बन्धकादौ सर्वमुचितानुष्ठानं योगः ३२ [२] योगशतकम् उचितानुष्ठानस्य योगत्वे हेतुत्रयम् ३२ श्रीमहावीरप्रणामो योगलेशप्रतिपादन- अनुष्ठानप्रवृत्तौ बाहाज्ञायोगहेतुता ३३ प्रतिज्ञा च. २१ भूमिकानुरूप उपदेशः कर्तव्यः मङ्गलाचरणप्रयोजनोपदर्शनम् २१ अपुनर्बन्धकस्योपदेशविधिलौकिकधर्मप्रथमगाथासूत्रावयवार्थाः • २१ विषयः ग्रन्थरचनाप्रयोजनादिचतुष्टयनिर्बन्धः २२ चारिचरकसजीवन्यचरकन्यायेनमार्गावद्वितीयसूत्रे निश्चयनयेन योगलक्षणम् २२ ताराय तथा देशनायां न दोषः ३४ सान्वर्थः समानादित्रयसंबन्धो योगः २२ सम्यग्दृष्टेरुपदेशविधि: लोकोत्तरधर्मविषयः ३४ तृतीयसूत्रे सज्जानादित्रयलक्षणम् २३ साधुधर्मोपदेशमन्तरा श्रावकधर्मोपदे- . सज्जानादीनां तथाक्रमहेतुः २३/शे हेतवः ३४ चतुर्थसूत्रे व्यवहारनयेन ज्ञानादिहेतूना- देशविरतस्योपदेशविधिः मपि योगत्वम् २३ द्रव्यभावशुचित्वादिः जिनपूजाविधिः ३५ पञ्चमे योगस्य गुरुविनयादिस्वरूपम् २४ गृहिणो योगाऽसम्भवाशंकानिरासः अविधिकृतयोगादकृतं वरम् . २४ चैत्यवन्दना-यतिविश्रामणा-धर्मश्रवणाव्यवहारस्य निश्चवयोगाङ्गतास्पष्टता २५ दियोगः गुरुविनयादिमतो. योगित्वम् । २५ गृहिणोऽपि भावनायोगः शक्तेरनुबन्धसाधकत्वेन प्राधान्यम् २५ भित्रग्रन्थेर्मोक्षयोजकयोगसद्भाव: अधिकारिणः सर्वत्रसिद्धिलाभ: २५ यतीनां सामाचारीगतोपदेशः अपुनर्बन्धकादियोगाधिकारी २६ गुरुकुलवास-गुरुपरतन्त्रतादियतिगुणाः ३८ अनिवृत्तप्रकृत्यधिकारस्यायोग्यता २६ विपरीतोपदेशस्य बन्धहेतुता तथास्वभावापपमतोऽधिकारादि २७ आचार्यस्य विपरीतोपदेशे दारुणविपाक: ३९ एकान्तस्वभाववादानापत्तिः २७ योगिगुणहीलनादयश्च तद्धतवः ३९ 13 ३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy