________________
गोपः
गोपाभ्यः
गोपाभ्याम् गोपोः
गोपाम्
पंचमी षष्ठी सप्तमी संबोधन
गोपः गोपि हे गोपाः
गोपोः
गोपासु
हे गोपौ
हे गोपाः
4. राम शब्द
बहवचन रामाः
प्रथमा
द्वितीया तृतीया चतुर्थी पंचमी षष्ठी सप्तमी संबोधन
एकवचन रामः रामम् रामेण रामाय रामात् रामस्य रामे हे राम
द्विवचन रामौ रामौ रामाभ्याम् रामाभ्याम् रामाभ्याम् रामयोः रामयोः
रामान् रामैः रामेभ्यः रामेभ्यः रामाणाम् रामेषु हे रामाः
हे रामौ
5. स्त्री शब्द :
प्रथमा द्वितीया
एकवचन स्त्री स्त्रियम स्त्रिया स्त्रियै स्त्रियाः
द्विवचन स्त्रियौ स्त्रियौ स्त्रीभ्याम् स्त्रीभ्याम् स्त्रीभ्याम्
बहवचन स्त्रियः स्त्रियः स्त्रीभिः स्त्रीभ्यः
तृतीया
चतुर्थी
पंचमी
स्त्रीभ्यः
स्त्रियाः
स्त्रियोः
षष्ठी . सप्तमी संबोधन
स्त्रियाम्
स्त्रियोः हे स्त्रियौ
स्त्रीणाम् स्त्रीषु हे स्त्रियः
हे स्त्रि
वररुचि-प्राकृतप्रकाश (भाग - 2)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org