________________
1. हरि शब्द
प्रथमा
एकवचन हरिः हरिम् हरिणा हरये
हरीन्
द्वितीया तृतीया चतुर्थी पंचमी षष्ठी सप्तमी संबोधन
द्विवचन बहुवचन हरी
हरयः .. हरी हरिभ्याम् हरिभिः हरिभ्याम् हरिभ्यः हरिभ्याम् हरिभ्यः होः .... हरीणाम् होः .. हरिषु हे हरी हे हरयः
hers
2. भूभृत् शब्द
एकवचन
भूभृत् भूभृतम्
द्विवचन भूभृतौ भूभृतौ भूभृद्भ्याम् भूभृद्भ्याम् भूभृद्भ्याम्
प्रथमा द्वितीया तृतीया चतुर्थी पंचमी षष्ठी सप्तमी संबोधन
भूभृता
भूभृते भूभृतः भूभृतः भूभृति हे भूभृत्
बहुवचन . भूभृतः
भूभृतः भूभृद्भिः भूभृद्भ्यः भूभृद्भ्यः भूभृताम् भूभृत्सु हे भूभृतः
भूभृतोः
भूभृतोः हे भूभृतौ
3. गोपा शब्द
एकवचन
प्रथमा
गोपाः गोपाम्
द्वितीया
द्विवचन गोपौ गोपौ गोपाभ्याम् गोपाभ्याम्
बहुवचन गोपाः गोपः गोपाभिः
तृतीया
गोपा गोपे
चतुर्थी
पाम्
गोपाभ्यः
वररुचि-प्राकृतप्रकाश (भाग - 2)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org