SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ धणुं परक्कम किच्चा, जीवं च ईरिअं सया । धिइं च केअणं किच्चा, सच्चेणं पलिमंथए ||२१|| ।। युग्मम् ।। श्रद्धां च नगरं कृत्वा, तपः संवरमर्गलाम् । क्षान्तिनिपुणप्राकारं, त्रिगुप्तं दुष्प्रघर्षकम् ।।२०।। धनुः पराक्रमं कृत्वा, जीवां च ईर्यां सदा । धृतिं च केतनं कृत्वा, सत्येन परिबध्नीयात् ।।२१।। ।। युग्मम् ।। तवनारायजुत्तेणं, भित्तूणं कम्मकंचुअं । मुणी विगयसंगामो, भवाओ परिमुच्चई ।।२२।। तपोनाराचयुक्तेन, भित्वा कर्मकञ्चुकम् । मुनिर्विगतसंग्रामो, भवात् परिमुच्यते ।।२२।। एअमलै निसामित्ता, हेउकारणचोइओ ।। तओ नमी रायरिसी, देविंदो इणमब्बवी ।।२३।। एतमर्थं निशम्य, हेतुकारणनोदितः । . ततो नमि राजर्षि, देवेन्द्र इदमब्रवीत् ।।२३।। ७२ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy