SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ मिथिलां सपुरजनपदां, बलमवरोधं च परिजनं सर्वम् । त्यक्त्वा अभिनिष्क्रान्तः, एकान्तमधिष्ठितो भगवान् ।।४।। कोलाहलगसंभूयं, आसी मिहिलाइ पव्वयंतम्मि I. तइआ रायरिसिम्मि, नमिम्मि अभिणिक्खमंतम्मि ||५|| कोलहलकसम्भूतं, आसीत मिथिलायां प्रव्रजति । तदा राजर्षी नमौ, अभिनिष्क्रामति ।।५।। अब्भुट्ठियं रायरिसिं, पव्वज्जाठाणमुत्तमं । सक्को माहणरूवेण, इमं वयणमब्बवी ।।६।। अभ्युत्थितं राजर्षि, प्रव्रज्यास्थानमुत्तमम् । शक्रो ब्राह्मणरूपेण, इदं वचनमब्रवीत् ।।६।। किं नु भो अज्ज मिहिलाए, कोलोहलगसंकुला | सुव्वंति दारुणा सद्दा, पासाएसु गिहेसु अ |७|| किं नु भोः ! अद्य मिथिलायां, कोलाहलकसंकुला | श्रूयन्ते दारुणाः शब्दाः प्रासादेषु गृहेषु च ।।७।। एअमलै निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ||८|| ६८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy