SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ शुद्धिः ऋजुभूतस्य, धर्मः शुद्धस्य तिष्ठति । निर्वाणं परमं याति, धृतसिक्त इव पावकः ।।१२।। विगिंच कम्मुणो हेउं, संचिणु खंतिए । पाढवं सरीरं हिच्चा, उखु पक्कमइ दिसं ||१३।। विवेचय कर्मणः हेतु, यशः संचिनु क्षान्त्या | पार्थिव शरीरं हित्वा, ऊर्ध्वा प्रक्रामति दिशम् ।।१३।। विसांलिसेहिं सीलेहिं, जक्खा उत्तर-उत्तरा । महासुक्का व दिप्पंता, मन्नंता अपुणच्चवं ।।१४।। अप्पिया देवकामाणं, कामरूवविउविणो । उर्ल्ड कप्पेसु चिटुंति, पुव्वा वाससया बहु ।।१५।। || युग्मम् ।। विसदृशैः शीले यक्षाः उत्तरोउत्तराः | महाशुक्लैव दीप्यमानाः, मन्यमाना अपुनश्च्यवम् ।।१४।। अर्पिता देवकामेभ्यः, नामरुपविकुर्वाणाः | उर्ध्वं कल्पेषु तिष्ठन्ति, पूर्वाणि वर्षशताति बहूनि ।।१५।। || युग्मम् ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy