SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ से अ णूणं मए पुव्वं कम्माऽणाणफला कडा । जेणाहं नाभिजाणामि, पुट्टो केणई कण्हुई ।।४।। अह पच्छा उइज्जंति, कम्माऽणाणफला कडा । एवमस्सासि अप्पाणं, णच्चा कम्मविवागयं ।।४१।। अथ नून मया पूर्वं, कर्माणि अज्ञानफलानि कृतानि । येनाहं नाभिजानामि, पृष्ट केनचित् कस्मिंश्चित् ।।४०।। अथ पश्चाद् उदीर्यन्ते, कर्माणि अज्ञानफलानि कृतानि । एवमाश्वासयात्मानं, ज्ञात्वा कर्मविपाककम् ।।४१।। || युग्गम् ।। निरट्टगं मि विरओ, मेहुणाओ सुसंवुडो । जो सक्खं नाभिजाणामि, धम्मं कल्लाण पावगं ||४२।। निरर्थकं अहं विरतः, मैथुनात् सुसंवृत्तः । यः साक्षात् नाभिजानामि, धर्म कल्याणं पापकम् ।।४२।। तवोवहाणमादाय, पडिमं पडिवज्जओ । एवं पि विहरओ मे, छउमं न नियट्टइ ।।४३।। २६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy