________________
से अ णूणं मए पुव्वं कम्माऽणाणफला कडा । जेणाहं नाभिजाणामि, पुट्टो केणई कण्हुई ।।४।। अह पच्छा उइज्जंति, कम्माऽणाणफला कडा । एवमस्सासि अप्पाणं, णच्चा कम्मविवागयं ।।४१।। अथ नून मया पूर्वं, कर्माणि अज्ञानफलानि कृतानि । येनाहं नाभिजानामि, पृष्ट केनचित् कस्मिंश्चित् ।।४०।। अथ पश्चाद् उदीर्यन्ते, कर्माणि अज्ञानफलानि कृतानि । एवमाश्वासयात्मानं, ज्ञात्वा कर्मविपाककम् ।।४१।।
|| युग्गम् ।। निरट्टगं मि विरओ, मेहुणाओ सुसंवुडो । जो सक्खं नाभिजाणामि, धम्मं कल्लाण पावगं ||४२।। निरर्थकं अहं विरतः, मैथुनात् सुसंवृत्तः । यः साक्षात् नाभिजानामि, धर्म कल्याणं पापकम् ।।४२।। तवोवहाणमादाय, पडिमं पडिवज्जओ । एवं पि विहरओ मे, छउमं न नियट्टइ ।।४३।।
२६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org