________________
यन्मां बुद्धा अनुशासति, शीतेन परुषेण वा । मम लाभ इति प्रेक्षया, प्रयतस्तत् प्रतिशृणुयात् ।।२७।। अणुसासणमोवायं, दुक्कडस्स य चोयणं । हियं तं मन्नए, पण्णो वेस्सं होइ असाहुणो ||२८|| अनुशासनमौपायं, दुष्कृतस्य च चोदनम् । हितं तत् मन्यते प्राज्ञः, द्वेष्यं भवति असाधोः ||२८ ।। हियं विगयभया बुद्धा, फरुसं पि अणुसासणं । वेस्सं तं होइ मूढाणं, खंतिसोहिकरं पयं ||२९।। हितं विगतभया बुद्धाः, परुषमपि अनुशासनम् । द्वेष्यं तत् भवति मूढानां, शान्तिशोधिकरं पदम् ।।२९।। आसणे उवचिट्ठिज्जा अणुच्चे अकुए थिरे । अप्पुट्ठाई निरुट्ठाई निसीएज्जप्पकुक्कुए ||३०।। आसने उपतिष्ठेत् अनुच्चे अकुचे स्थिरे । . अल्पोत्थायि निरूत्थायी, निषीदेत् अल्पकौकुच्यः ||३०|| कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे | अकालं च विवज्जित्ता, काले कालं समायरे ||३१||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org