SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ तं पूर्वस्नेहेन कृताननुरागं, नराधिपं कामगुणेषु गृद्धम् । धर्माश्रितस्तस्य हितानुप्रेक्षी, चित्रः इदं वचनमुदाहृतवान् ।।१५।। सव्वं विलविअं गीअं, सव्वं नट विडंबिअं । सब्वे आहरणा भारा, सव्वे कामा दुहावहा ।।१६।। सर्वं विलसितं गीतं. सर्वं नत्यं विडम्बितम | सर्वाण्याभरणानि भाराः, सर्वे कामा दुःखावहाः ||१६ ।। बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं ! । विरत्तकामाण तवोधणाणं, जं भिक्खूणं सीलगुणे रयाणं ।।१७।। बालाभिरामेषु दुःखावहेषु, न तत्सुखं कामगुणेषु राजन् । विरक्तकामानां तपोधनानां यद् भिक्षूणां शीलगुणे रतानाम् ।।१७।। नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सव्व जणस्स वेसा, वसीअ सोवागनिवेसणेसु ।।१८।। नरेन्द्र ! जातिरधमा नराणां, श्वपाकजाति द्वयोर्गतयोः । यस्यां आवां सर्वजनस्य द्वेष्यौ, अवसाव श्वपाक निवेशनेषु ।।१८।। तीसे अ जाईइ उ पाविआए, वुच्छा मु सोवागनिवेसणेसु । सबस्स लोगस्स दुगुंछणिज्जा, इहं तु कम्माइं पुरेकडाइं ।।१९।। १२५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004167
Book TitleUttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year
Total Pages144
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy