________________
के इत्थ खत्ता उवजोइआ वा,
• अज्झावया वा सह खंडिएहिं । एअं खु दंडेण फलेण हंता,
कंठम्मि धित्तूण खलेज्ज जो णं ||१८|| केऽत्र क्षत्रा उपज्योतिष्का वा, अध्यापका वा सह खण्डिकैः । एवं खलु दण्डेन फलेन हत्वा, कण्ठे गृहीत्वा स्खलयेयुर्य खलु ।।१८।। अज्झावयाणं वयणं सुणित्ता, उद्धाइआ तत्थ बहू कुमारा। दंडेहिं देतेहिं केसेहिं.चेव, समागया तं इसिं तालयंति ।।१९।। अध्यापकानां वचनं श्रुत्वा, उद्धावितास्तत्र बहवः कुमाराः | दण्डैत्रैः कशाभिश्चैव, समागतास्तमृषि ताड्यन्ति ।।१९।। रण्णो तहिं कोसलिअस्स धूया,
. भद्दत्ति नामेण अणिंदिअंगी । तं पासिआ संजयं हम्ममाणं,
कुद्धे कुमारे परिनिव्ववेइ ।।२०।। राज्ञस्तत्र कौसलिकस्य दुहिता, भद्रेति नाम्ना अनिन्दिताङ्गी । तं दृष्ट्वा संयतं हन्यमानं, क्रुद्धान् कुमारांन् परिनिर्वापयति ।।२०।।
१०८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org