________________
यथा स चातुरन्त, श्चक्रवर्ती महर्द्धिकः । चतुर्दशरत्नाधिपतिः, एवं भवति बहुश्रुतः ।।२२।। जहा से सहस्सक्खे, वज्जपाणी पुरंदरे । सक्के देवाहिवई, एवं भवइ बहुस्सुए ||२३ ।। यथा स सहस्राक्षो, वज्रपाणिः पुरन्दरः | शक्रो देवाधिपतिः, एवं भवति बहुश्रुतः ।।२३।। जहा से तिमिरविद्धंसे, उत्तिठंते दिवायरे । जलंते इव तेएणं, एवं भवइ बहुस्सुए ||२४।। यथा स तिमिर विध्वंसः, उत्तिष्ठन् दिवाकरः | ज्वलन्निव तेजसा, एवं भवति बहुश्रुतः ||२४।। जहा से उडुवई चंदे, णक्खत्तपरिवारिए । पडिपुन्ने पुन्नमासीए, एवं भवइ बहुस्सुए ||२५।। यथा स उडुपतिञ्चन्द्रो, नक्षत्रपरिवारितः । प्रतिपूर्णः पौर्णमास्याम् एवं भवति बहुश्रुतः ।।२५।। जहा से सामाइआणं, कोट्ठागारे सुरक्खिए । णाणाधनपडिपुण्णे, एवं भवइ बहुस्सुए ||२६।।
-
९९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org