SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 112 जैनन्यायपञ्चाशती परिशिष्ट-२ पञ्चाशतीशब्दनिरुक्तिः दशानां पूरणः इति विग्रहे दशन् शब्दात् संख्यापूरणेडट् (७/४/४८) इति सूत्रेण डट् प्रत्यये डिति टेः (८/४/८४) इति सूत्रेण टेः लोपे दशत् इति सिद्ध्यति। ततः पञ्चदशतो मानमस्येति विग्रहे पञ्चाशत् शब्दात् विंशत्यादय' ७/२/१२९ इतिसूत्रेण शत प्रत्यये आत्वे च कृते स्त्रीत्व विवक्षयां गौरादित्वात् निपातनाद् वा ईपि च सति पञ्चाशती इति रूप निष्पत्तिः। १. भिक्षुशब्दानुशासनोपरि आधृतोऽयं प्रयोगः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004165
Book TitleJain Nyaya Panchashati
Original Sutra AuthorN/A
AuthorVishwanath Mishra, Rajendramuni
PublisherJain Vishva Bharati
Publication Year2012
Total Pages130
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy