SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 5 एषा तेऽभिहिता सांल्ये निर्योगे विमांशनु। . बुद्धचा युक्तो यया पार्थ कर्मबन्ध प्रहास्यसि ॥.... 6 नेहाभिकमनाशोऽस्ति प्रत्यवायो न विद्यते। ___ स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ 7 व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । ' बहुशाखा हनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ 8 भोगेश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधीन विधीयते ॥ 9 कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्वकर्मणि ॥ 4 ] गीता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004162
Book TitleGeeta Chayanika
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy