________________
युक्त) भूकृ - ( प्रात्मन्) 1 / 1] विमुक्तो मामुपैष्यसि [ ( विमुक्त:) + (माम्) + ( उपैष्यसि ) ] विमुक्तः (वि- मुच् विमुक्त) भूकृ 1 / 1. माम् (अस्मद् ) 2 / 1 स. उपैष्य (उप- इ + उप - एष्यसि उपैष्यसि ) भवि
2 / 1 सक.
16. समोऽहं सर्वभूतेषु [ ( समः ) + ( ग्रहम्) + ( सर्वभूतेषु ) ]
सम: ( संम) 1 / 1 वि. अहम् ( अस्मद् ) 1 / 1 स. सर्वभूतेषु [ (सर्व) वि - (भूत) 7 / 3]. न ( अ ) = नहीं मे (प्रस्मद् ) 4 / 1 स द्वेष्योऽस्ति [ (द्वेष्यः) + ( अस्ति ) ] द्व ेष्यः (द्व ेष्य ) 1 / 1 वि. अस्ति (अस् ) व 3 / 1 अक न ( अ ) = नहीं प्रियः ( प्रिय) 1 / 1 वि ये (यत्) 1 / 3 सवि भजन्ति (भज्) व 3/3 सक तु ( अ ) = परन्तु मां भक्त्या [ ( माम्) + (भक्त्या ) ] माम् (अस्मद् ) 2 / 1 स. भक्त्या ( अ ) = भक्तिपूर्वक मयि (अस्मद् ) 7/1 स ते (तत्) 1/3 सवि तेषु (तत्) 7/3 स चाप्यहम् [ (च) + (अपि) + ( अहम् ) ] च ( अ ) = श्रीर. अपि ( अ ) = भी. अहम् (अस्मद् ) 1 / 1 स.
17. श्रपि ( अ ) - भी चेत्सुदुराचारो भजते [ ( चेत्) + (सुदुराचारः) +(भजते ) ] चेत् (प्र) = यदि सुदुराचारः (सु-दुराचार ) 1 / 1 वि. भजते (भज्) व 3 / 1 सक. मामनन्यभाक् [ ( माम्) + (अनन्य भाक् ) ] माम् (श्रस्मद् ) 2 / 1 स. अनन्यभाक् (अनन्यभाज् ' ) वि. साधुरेव [ ( साधुः ) + (एव) ] साधु: ही. स मन्तव्य: [ (सः) + ( मन्तव्यः ) ] सः
1 / 1
एव ( अ ) =
सवि. मन्तव्यः
( मन् मन्तव्य ) विधि कृ 1 / 1. सम्यग्व्यवसितो हि [ ( सम्यक्) +
चयनिका
-
(साधु)
(तत्)
Jain Education International
1. 'भाज्' (वि) प्रायः समास के अन्त में प्रयुक्त होता है ।
८
आप्टे : संस्कृत-हिन्दी कोश
For Personal & Private Use Only
1 / 1
1 / 1
[
=
107
www.jainelibrary.org