________________
94. देवी (देवी) 1/1 षा [ (हि) + (एषा ) ] हि ( अ ) = निश्चय ही. स्त्री
एषा ( एतत् ) 1 / 1 सवि. गुरणमयी (गुणमय गुणमयी) 1 / 1 वि मम स्त्री
(अस्मद् ) 6/1 स माया (माया) 1 / 1 दुरत्यया (दुर्-प्रत्यय → दुर्— प्रत्यया) / 1 वि मामेव [ ( माम्) + (एव) ] माम् (ग्रस्मद् ) 2 / 1 स. एव ( अ ) = ही. ये (यत्) 1/3 स प्रपद्यन्ते ( प्र - पद् ) व 3/3 सक मायामेतां तरन्ति [ ( मायाम्) + ( एताम्) + (तरन्ति ) ] मायाम् (माया) 2 / 1. एताम् ( एतत् ) 2 / 1 सवि. तरन्ति (तृ) व 3 / 3 सक ते (तत्) 1/3 सवि.
95. न ( अ ) = नहीं मां दुष्कृतिनो मूढाः [ ( माम्) + (दुष्कृतिनः ) + ( मूढाः) ] माम् (ग्रस्मद) 2 / 1 स. दुष्कृतिनः (दुष्कृतिन् ) 1/3 वि. मूढा: ( मूढ ) 1/3 वि. प्रपद्यन्ते (प्र-- पद् ) व 3 / 1 सक नराधमाः [ (नर) + (प्रधमाः ) ] [ (नर) – (अधम ) 1 / 3 वि] माययापहृतज्ञाना श्रासुरं भावमाश्रिता: [ ( मायया ) + ( अपहृत ) + (ज्ञानाः ) + (प्रासुरम् ) + (भावम्) + (प्राश्रिताः ) ] मायया (माया) 3 / 1. [ ( अप – हृ→ अपहृत ) भूकृ - (ज्ञान) 1 / 3] आसुरम् (ग्रासुर ) 2 / 1 वि. भावम् (भाव) 2 / 1. प्राश्रिता: 1 (प्रा – श्रि श्राश्रित) भूकृ 1 / 3.
-
96. चतुविधा भजन्ते [ ( चतुविधा:) + (भजन्ते ) ] चतुविधा: ( चतुर्विध ) . 1 / 3 वि. भजन्ते (भज्) व 3 / 1 सक. मां जनाः [ ( माम्) + (जनाः) ] माम् (अस्मद्) 2/1 स जनाः (जन) 1 / 3. सुकृतिनोऽर्जुन [ ( सुकृतिनः ) + (अर्जुन) ] सुकृतिनः ( सुकृतिन् ) 1/3 वि. अर्जुन (अर्जुन)
1. कर्म के साथ कर्तृवाच्य में प्रयुक्त ।
चयनिका
Jain Education International
For Personal & Private Use Only
99 ]
www.jainelibrary.org