________________
योगोऽस्ति [(योगः) + (अस्ति)] योगः (योग) 1/1. अस्ति (अस्) व 3/1 अक. न (प्र)== नहीं. चैकान्तमनानतः [(च) + (एकान्तम्) + (मनश्नतः)] च (प्र) =ौर. एकान्तम् (म)=बिल्कुल. अनश्नतः (मन्-प्रश्+अन्-प्रश्नत) व 6/1. न (अ)= नहीं चाति स्वप्नशीलस्य [(च) + (अति) + (स्वप्नशीलस्य)] च (प्र)=ही. प्रति (प्र)=बहुत. स्वप्नशीलस्य (स्वप्नशीलस्य)6/1 वि जाग्रतो नैव [(जाग्रतः) + (न)
+ (एव)] जाग्रतः (जागृ+जाग्रत्) वकृ 6/1. न (म)= नहीं. एव (अ)=ही. चार्जुन [(च) + (अर्जुन)] च (अ) =तथा. अर्जुन
(अर्जुन) 8/1. 76. युक्ताहारविहारस्य [(युक्त)+ (पाहार) +विहारस्य)] [[युज्-+युक्त)
भूक-(माहार)-(विहार)6/1]वि]युक्तचेष्टस्य[[(युक्त)-(चेष्टाचेष्ट)6/1] वि] कर्मसु (कर्मन्) 7/3युक्तस्वप्नावबोषस्य [ (युक्त)+ (स्वप्न)+ (प्रवबोधस्य)] [[(युक्त)-- (स्वप्न)-(अवबोध) 6/1] वि] योगो भवति [(योगः) + (भवति)] योगः (योग) 1/1. भवति
(भू) व 3/1 अक. दुःखहा [(दुःख)- (हन्) 1/Iवि]. 77. यदा (प्र)= जब. विनियतं चित्तमात्मन्येवावतिष्ठते [(विनियतम्) +
(चित्तम्) + (अात्मनि)+ (एव)+ (अवतिष्ठते)] विनियतम् (विनियम्-विनियत) भूकृ 1/1. चित्तम् (चित्त) 1/1. आत्मनि (प्रात्मन्) 7/1. एव (अ)=ही. प्रवतिष्ठते (अव-स्था) व 3/1 अक. निःस्पृहः (निःस्पृह) 1/1 वि सर्वकामेभ्यो युक्त इत्युच्यते [(सर्व) + (कामेभ्यः)
+ (युक्तः) + (इति)+ (उच्यते)] [(सर्व) वि-(काम) 5/3] युक्तः (युज्+युक्त) भूक 1/1. इति (अ)= शब्दस्वरूपद्योतक. उच्यते (बू) व कर्म 3/1 सक. तदा (अ)=तब. 1. चेष्टा-effort (प्रयत्न). 2 हन् (वि)=नाशक - यह समास के अन्त में प्रयुक्त होता है।
[(पाप्टे: संस्कृत-हिन्दी कोश)] 92 ]
गीता ]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org