________________
39 पढिएण वि किंकीरइ किंवा सुणिएण भावरहिएण ।
भावो कारणभूदो सायारणयारभूदाणं ॥
40 भावं तिविहपयारं सुहासुहं सुदमेव वायव्वं ।।
असुहं च अट्टरह सुहषम्म जिरणवरिवेहिं ॥
41 सुद्ध सुद्धसहावं अप्पा अप्पम्मि तंच णायव्वं ।
इदि जिरणवरेहि भारिणयं जं सेयं तं समायरह ॥
.
42 ग्रह पुरण अप्पा णिच्छदि पुण्णाई करेदि गिरवसेसाई ।
तह वि ण पावदि सिद्धि संसारस्थो पुणो भरिणदो ॥
43 बाहिरसंगच्चामो गिरिसरिदरिकंदराइ प्रावासो ।
सयलो . झागझयणो गिरस्थो भावरहियाणं ॥
44 भंगसु इंबियसेणं भनसु मणमक्क पयत्तेण ।
मा जणरंजणकरणं बाहिरवयवेस तं कुणसु ॥
16 ]
.
[पष्टपाहुड
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org