SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १९२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः महानयस्थान सृजन्तु पुंसां, महानयस्तस्य तवेश वाचः । महानयः शार्ङ्गिवधूभिरिद्ध, महानयः क्षोभमलोभनीतः ||३०|| वन्दे जिनं सर्वकलापदन्तं, सदा मुदा कुन्दकलापदन्तम् । कुर्वन्तमुच्चैः सकलाऽऽपदन्तं, गुणावली यस्य कलापदन्तम् ॥३१॥ यस्त्वां श्रीजिन ! शीर्ण---तमसं भूशोकनाशेश्वरं, सद्वाचं विमलस्तुतेऽमितमुदानङ्गप्रभाखण्डनम् । यत्नाद्रम्यदयं शिवासुतमिति प्राणिप्रियं रक्षतं, तन्द्रापायनिरासका भयभवारम्भादनं तद्द्भुतम् ॥३२|| [शार्दूलविक्रीडितम्] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy