SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ पदान्तमालायमकमयम् नेमिनाथस्तोत्रम् • १८१ तततामसराशिविनाशकरं, करणाह्वतुरङ्गवशीकरणम् । रणरम्यतयानुकृताम्बुधरं, धरणीधरवन्दितपुण्यपदम् ॥५॥ पदपद्मविभूषितमार्गभुवं, भुवनाय॑चरित्रपवित्रतमम् । तमदम्भतयाहृदि नेमिजिनं, जिनदत्तमये द्रियतामनघं ॥६।। षड्भिः कुलकम् ।। न घनाघनकज्जलकालरुचिं, रुचिरां तनुमीश्वर ! किं वहसि । हसितद्युतिसुन्दरवक्त्रजनं, जनयन्दृढमर्जितधर्मकलम् ॥७॥ कलयन् भुवनाद्भूतभाग्यभरं, भरतार्द्धजनेषु मुदं जनयन् । नयनैजितपङ्कजपत्र ! महन्, महनीयमुमुक्षुमहेन्द्र जय ॥८॥ इति कवीश्वरवाग्विषयीभवन्, भुवनमद्भुतभाग्यभरश्रियः । यदुकुलाभ्रनभोमणिमण्डली, जयतु नेमिजगत्रयनायकः ॥९॥ [द्रुतविलम्बितम् ] ३. रणः - ध्वनिः । ४. प्रतौ तु इदं - 'जिनदत्तमुएदंविनवीनघम्' । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy