________________
नेमिनाथस्तवनम् • १५७
भव्यावलीहृदयहर्षकरोपकण्ठं,
नेमिं नमामि कलकण्ठसरूपकण्ठम् ॥२१॥ [ वसन्ततिलका]
काव्यम् :
त्रिपदी :
सुधामुधाकरवाणी नतहरीन्द्राणी रे ।
भीतन्तुकृपाणी रे, त्वमसि जिनाऽमलप्राणी रे ||२२||
महानन्दसुखकारी सुकृताधिकारी रे।
कषायापकारी रे, जिन ! नन्द जगदुपकारी रे ||२३||
मुदा नतनर-नारी महागुणधारी रे। सकलविचारी रे, जय बालब्रह्मचारी रे ||२४|| जयेनाऽघपरिहारी व्यापदपहारी रे ।
अनियतविहारी रे, प्रमुदितागमव्यवहारी रे ||२५|| इति परमभक्तिभरेण मयका यः स्तुतो जिननायकः, सकलमङ्गलकमलकाननबोधने ग्रहनायकः । श्रीविजयदानप्रधानतरधीरमरहर्षविधायकः, श्रीनेमिनामा क्षेमधामा भवतु मे सुखदायकः ||२६|| [हरिगीतः ]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org