SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ३०) नेमिनाथस्तवनम् અજ્ઞાતકર્તૃક પાંચ પદ્યમય આ સ્તવન પણ સરળ ભાષામાં રચાયેલું છે. એક-એક પદના વિશેષણ વાપરવાની પ્રથા રાખેલી છે. ચતુર્થ પદ્યની ‘મર્દનશત્રુના પુરુષપત્રના પરાભવને કારણે વિશદશીલનું બન્નર પ્રભુએ ધારણ કર્યું છે.’ આ ઉત્પ્રેક્ષા વિચારણીય લાગે છે. निजगुरुक्रमपङ्कजयामलं समुपनम्य लसद्गुणसागरम् । पतनुसंसृतिजन्तुनतं सदा, परमनेमिजिनं प्रकवे मुदा ||१|| [द्रुत०] नवघनाघनभूघनदीधितिं, किल फलादनसन्निभशिङ्घिनिम् । विकसिताम्बुरुहाम्बकयामलं, नमतनेमिजिनं सुखमन्दिरम् ॥२॥ पटुपराक्रमभासुरतेजसं,,भुजमनामयदाशु वृषाकपेः । कमलनालमिवोद्धृतसंसृति - क्षितिरुहोस्तु स नेमिजिनः श्रिये || ३ || विशदशीलतनुत्रमलं तनौ, परिदधौ मदनाभिधवैरिणः । परुषपत्रिपराभवसाध्वसादिव स नेमिजिनः शिवशं क्रियात् ॥४॥ इति हि मयकाऽनावि स्वामी जगत्त्रितयस्य यः, शुचिकुमुदिनीनाथप्रख्याननः समतानिधिः । क्षितिपतियदुश्रेयोवंशाम्बुजन्मविवर्धने, दिनमणिसमः शैवेयोऽसौ जिनः शुभदायकः ॥ ५ ॥ [ हरिणी] Jain Education International *** For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy