________________
आगम
(३०-व)
“गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:)
------------- मूलं ||१३५|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-३०-वृ], प्रकीर्णकसूत्र-[७] “गच्छाचार" मूलं एवं वानर्षिगणि विहिता वृत्ति:
A
प्रत
वृत्ती
ल
सूत्रांक ||१३५||
दीप
श्रीगच्छा-15
कालिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्ग्यान्यभवन , कथम् ? इति चेदुच्यते, इह यद् भगवदर्हदुप-प्रकीर्णककचारलघु-18
दिष्टश्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्वं प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन दातृनिर्णयः धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि सर्व प्रकीर्णकं, भगवतश्च ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदासीत् गा.१३५
चतुरशीतिसहस्रप्रमाणा ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ग्यानि १। एवं मध्यमतीर्थकृतामपि ॥४१॥
सङ्ख्येयानि प्रकीर्णकसहस्राणि भावनीयानि २ । भगवतस्तु वर्द्धमानस्वामिनश्चतुर्दश श्रमणसहस्राणि तेन प्रकीर्णकान्यपिट भगवतश्चतुर्दश सहस्राणि ३ । अत्र द्वे मते-एके सूरयः प्रज्ञापयन्ति-इदं किल चतुरशीतिसहस्रादिकमृषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यं, इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् २ ऋषभादिकाले आसीरन् १ । अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीति-* सहस्रादिकं श्रमणपरिमाणं, प्रवाहतः पुनरेकैकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धास्तद्गता अतत्कालिका अपि तीर्थे वर्तमानास्तेऽत्राधिकृता द्रष्टव्याः । एतदेव मतान्तरमुपदर्शयन्नाह-'अहवे'त्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या १ वैनविक्या २ कर्मजया ३ परिणामिक्या ४ चतुर्विधया बुझ्या उपेताः-समन्विता आसीरन् तस्य ऋषभादेस्तावन्ति प्रकीर्ण-En४१ कसहस्राणि अभवन् , प्रत्येकबुद्धा अपि तावन्त एव २ । अत्रैके व्याचक्षते-इह एकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि । प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्ण- २८
अनुक्रम
[१३५]]
~85~