________________
आगम
(३० - वृ)
प्रत
सूत्रांक
||१३२ ||
दीप
अनुक्रम
[१३२]
श्रीगच्छा
चारलघु
वृत्ती
॥ ३९ ॥
4444
“गच्छाचार” - प्रकीर्णकसूत्र - ७ (मूलं + वृत्तिः)
-
मूलं || १३२ ||
मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [ ३० - वृ] प्रकीर्णकसूत्र [७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
दंसण० || 'दर्शनातिचारं' सम्यक्त्वातिचारं करोति 'चारित्रनाशं' चरणविनाशं मिथ्यात्वं च 'जनयति' निष्पादयति द्वयोरपि 'वर्गयोः' साधुसाध्वीलक्षणयोः स्वपरे आर्या 'विहारभेदं' जिनोतमार्गविनाशं 'करेमाणी'ति कुर्वाणा, यद्वा | बिहारो - मासकल्पादिना विचरणं तस्य भेदो-मर्यादोलङ्घनं तं कुर्वाणा, एकत्र वसने साध्वीनां कारणं विना दर्शनचरणादिबहुविनाशहेतुत्वादिति । तथा च बिहारं कुर्वतां यतीनां कदाचिन्नावा १ संघट्ट २ लेप ३ लेपोपरिकं ४ जलं भवेत तत्रेयं यतना, यथा- "दो जोयण बंकेणं थलेण परिहरह बेडियामग्गं । सढजोयण घट्टेणं १, जोयण लेवेण २ उवरि दो गाऊ ३ ॥१॥ सढजोयण वंकेणं थलेण लेवोवरिं च वज्जेइ । अधजोयण लेवेणं१संघट्टेणेगजोयणेणं च २ ॥२॥ एगजोयण थलेणं, संघट्टेणद्धजोयणेण मुणी । लेवं वज्जइ य तहा घट्ट अधजोयण थलेण ॥ ३ ॥ एवं मग्गाभावे नावाईहिंपि कारणे मुणिणो । गच्छंतस्सवि दोसो न कोवि भणिओ जिनिंदेहिं ॥ ४ ॥ एएसि गाहाणं भावत्थो जहा- दोहिं जोयणेहिं गए थलपहेण गम्मइ मा य णावाए, जइ थलपहे. सरीरोबधाई तेणा सीहा वा वाला वा भवंति थलपहे भिक्खं वा ण लब्भइ, वसही वा, तो दिवदुजोयणेणं संघट्टेण गम्मइ मा य णावाए, अह णत्थि संघट्टो सति वा परं दोसजुत्तो तो जोयणेण लेवेण गच्छउ मा य णावाए, अह णत्थि लेवोवि सति वा पुब्वुत्तदोसजुत्तो तो अद्धजोयणेण लेवोवरिणा गच्छउ मा य णावाए, अह तंपि णत्थि सति वा दोसजुयं तदा णावाए गच्छड, एवं दुजोयणहाणीए णावाए पत्तो १ दिवढजोयणेण थलपहेण गच्छउ मा य लेवोवरिणा, थलपहे असति दोसजुत्ते वा तो एगजोयणेण संघट्टेण गच्छउ मा य लेवोवरिणा,
~ 81~
*44*
आर्याधि
कारः गा. १३०
३२
२०
२५ ॥ ३९ ॥ २८