SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (३० - वृ) प्रत सूत्रांक ||९५ -९६|| दीप अनुक्रम [९५-९६] श्रीगच्छाचारलघुवृत्ती ॥ ३० ॥ “गच्छाचार” - प्रकीर्णकसूत्र- ७ (मूलं+वृत्ति:) - मूलं ॥ ९५-९६ || मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ३० वृ], प्रकीर्णकसूत्र [७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः परुप्परं पीई भवइ, तओ सबैऽवि साहवो अज्जाए अणुवहंति, अज्जाणुरागरता न मुणंति अप्पणो सज्झायपडिलेहणाइअसंजमहाणी, तओ संघाडए संजमहाणिकारणीए रजं भवति, संजईए संघाडए रज्जं कुणमाणीए पयठाणीयावि पहाणपुरिसा रज्जुबंधणबद्धबलतुल्ला भवंति, साहूणं च दुग्गई फलं भवइ, अओ उस्सग्गमग्गेण साहूहिं समं भोयणवेलाए अण्णत्थवि बहुसंसग्गो संजईएन कायवोत्ति, साहुणाऽवि पढमपरण संजईण मंडलीए एगागिणा न गंतवं "ति ॥ ९६ ॥ अथ सम्मुनिसद्गुणप्ररूपणेन सद्गुणस्वरूपमाह - जत्थ मुणीण कसाया, जगडितावि परकसाएहिं । निच्छिति समुद्वेषं सुनिविट्ठो पंगुलो चेव ॥ ९७ ॥ धम्मंतराय भी भीए संसारगन्भव सहीणं । न उईरंति कसाए मुणी मुणीनं तयं गच्छं ॥ ९८ ॥ कारणमकारणेणं अह कहवि मुणीण उट्ठहि कसाए । उदरवि जत्थ संभहि खामिल जत्थ तं गच्छ ॥ ९९ ॥ जथ० ॥ धम्मं० ॥ कारण० ॥ आसां व्याख्या यथा-यत्र गणे मन्यन्ते - जानन्ति तत्त्रस्वरूपमिति मुनयस्तेषां मुनीनां परमर्षीणां 'कषायाः' क्रोधमानमायालोभरूपाः 'जगडि जंताविति दीप्यमाना अपि-धगधगायमानं क्रियमाणा अपि, कैः १- परेषां दासदासीमातङ्गद्विजामात्यभूपाला दीनां कपाया उत्कटक्रोधादयस्तैः परकपायैः नेच्छति समुत्थातुं मे तार्य| गजसुकुमालस्कन्धकाचार्यशिष्यादीनां कषायवत्, 'चेव'त्ति यथार्थे यथा 'सु' इति अतिशयेन निविष्टः स्थितः 'सुनिविष्टः ' पदमपि गन्तुमसमर्थ इत्यर्थः 'पङ्गलः' पट्टः उत्थातुं न शक्नोतीति ॥ ९७ ॥ अगाध संसारसागरे पततां जीवानां धते | इति धर्म:- सर्वज्ञोकज्ञानदर्शनचरणरूपस्तस्यान्तरायो - निद्राविकवाकुमत्यादिविघ्नस्तस्माद्भीता:- त्रस्ताः तथा 'भीताः ~63~ कषायवर्ज नम् गा. ९७-९९ २० २५... ॥ ३० ॥ २८
SR No.004151
Book TitleAagam 30 V GACHCHHAACHAAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages91
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy