________________
आगम
(३० - वृ)
प्रत
सूत्रांक
||62||
दीप
अनुक्रम [७२]
“गच्छाचार” - प्रकीर्णकसूत्र - ७ (मूलं + वृत्तिः)
-
मूलं ||७२ ||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ३०-वृ], प्रकीर्णकसूत्र [७] “गच्छाचार” मूलं एवं वानर्षिगणि विहिता वृत्तिः
गो. ७२
पात्रे एको मध्ये कल्पः १ द्वितीयो वहिः २ तृतीयस्तु सर्वत्रेति कल्पत्रयं जघन्यतः १ शाकपेयायवागूकोद्रवदनराजमु- सन्निध्या द्रदास्याद्यल्पलेपकृदाहारे गृहीते पात्रे कल्पत्रयं मध्ये तत एक बहिर्मध्ये च तत एकः सर्वत्रेति कल्पपञ्चकं मध्यमतः २ ७ दिवर्जको क्षीरदधिक्षीरपेयातैलघृतमुङ्गपानकातीवरसाधिके बहुलेपकृदाहारे गृहीते कल्पत्रयं मध्ये ततो द्वौ बहिर्मध्ये ततो द्वौ * गच्छः हस्तमुखपात्र बहिर्मध्ये सर्वत्रेति कल्पसप्तकमुत्कृष्टतः ३, सामान्येन च सर्वत्रापि कल्पसप्तकं देयमिति वृद्धवादः हस्ते तु मणिबन्धं यावत्कल्पा देया इति । त्रेप:- अपानादिक्षालनविधिः, तथा चोक्तं श्रीनिशीथसूत्रतृतीय चतुर्थोद्देशके - “जे भिक्खू वा भिक्खुणी वा उच्चारपासवणं परिठावेत्ता परं तिन्हं णावापूराणं आयम आयमंतं वा साइज्जइ" सूत्रम् । अस्य चूर्णि :"णावत्ति पसई ताहिं तिहिं आयमियवं, अण्णे भांति - अंजलि पढमणावापूरं तिहा करेति, अवयवे विगिंचर, वितिय णावापूरं तिहा करेत्ता सर्वावयवान् विसोहेइ, ततियं णावापूरं तिहा करेत्ता तिण्णि कप्पे करेइ, सुद्धं अतो परं जइ तो 'मासलहुं"ति षङ्कायवधदोषों वकुशत्वं च कारणे तु "अतिरित्तेण आयमइ जेण वा निलेवं णिग्गंधं भवती" त्यर्थः तथा कारणे तु मूत्रेणापि कल्पते, उक्त बृहत्कल्पे-"णो कप्पइ निग्गंधाण वा निग्गंधीण वा अण्णमण्णस्स मोयं आइयत्तए वा आयमित्तए वा गण्णत्थ गाढेसु वा रोगार्थकेसु" नो कल्पते निर्मन्थानां निर्मन्थीनां वा अन्योऽन्यस्य परस्परस्य मोकं मूत्रमापातुं वा आचमितुं वा, किं सर्वथैव ?, नेत्याह- गाढा-अहिविषविशूचिकादयः अगाढाश्च ज्वरादयो रोगातङ्कास्तेभ्योऽन्यत्र न कल्पते, तेषु कल्पते इत्यर्थः इति, एवंविधाः साधवो यत्र भवन्ति स गच्छः ॥ ७२ ॥
मउए निहुअसहावे हासद्दवविवज्जिए विगहमुक्के । असमंजसंमकरते गोपरभूम विहरति ॥ ७३ ॥
~46~
५
१०
१४