________________
आगम
(३०-वृ)
“गच्छाचार” - प्रकीर्णकसूत्र-७ (मूलं+वृत्ति:)
---------- मूलं ||१०-११|| .............--- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-३०-वृ], प्रकीर्णकसूत्र-[७] “गच्छाचार" मूलं एवं वानर्षिगणि विहिता वृत्ति:
प्रत सूत्रांक |१०
वृत्ती
54545C
-११||
दीप
श्रीगच्छा-1 मिनं जानीहीति ॥ ११॥ पूर्व दोषवतामदत्तालोचनानां दोषवत्त्वमुक्तम् , अथ किं गुणवतामालोवनास्वरूपवेत्तृणां सा है परसाशिचारलघु- गृहीता विलोक्यते न वा ? इत्याह
क्यालोच| छत्तीसगुणसमण्णागएण तेणवि अवस्स कायक । परसक्खिया विसोही सुहवि ववहारकुसलेण ॥१२॥ दिना गा.१२ ॥ ४॥
| छत्ती० ॥ देशकुलादयः षट्त्रिंशद्गुणा यथा-आर्यदेशोत्पन्नः सुखावबोधवाक्यः स्यात् १, पैतृकं कुलं, सुकुलोद्भवो यथोक्षिप्तभारोद्वहने न श्राम्यति २, मातृकी जातिस्तत्संपन्नो चिनयान्वितः स्यात् ३, रूपवान् आदेयवाक्यः स्याद् आकृतौ गुणा वसन्तीति ४, संहननयुतो व्याख्यानादिषु न श्राम्यति ५, धृतिः-चित्तावष्टम्भस्तद्युतो गहनेष्वप्यर्थेषु न भ्रमं याति ६,६ अनाशंसी न श्रोतृभ्यो वखाद्याकालते ७, अविकत्वनो न बहुभाषी स्यात् ८, अमायी-शाठयत्यतः ९, स्थिरपरिपाटिः, तस्य हि सूत्रमर्थश्च न गलति १०, गृहीतवाक्योऽप्रतिघातवचनः स्यात् ११, जितपर्षत् परप्रवादिक्षोभ्यो न स्यात् १२ |जितनिद्रोऽल्पनिद्रः १३, मध्यस्थः सर्वशिष्येषु समचित्तः १४, देश १५ काल १६ भाव १७ ज्ञः सुखेन विहरति १७ आसन्नलब्धप्रतिभः परतीर्थिकादीनामुत्तरदाने समर्थः १८, नानाविधदेशभाषाज्ञो नानादेशजविनेयान् सुखेन शास्त्राणि ग्राहयति १९, पश्चविधाचारयुतः श्रद्धेयवचनः स्यात् २४, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपका स्यात् २५, आहरण-151 दृष्टान्तः २६, हेतुर्द्विधा-कारको ज्ञापकश्च, तत्र कारको यथा घटस्य कर्ता कुम्भकारः, ज्ञापको यथा तमसि घटादीनाम-6 |भिव्यञ्जका प्रदीपः २७, उपनयः-उपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः, कचित् कारण-निमित्तं २८,1 नया-जैगमादयस्तेषु निपुणः २९, स हि श्रोतारमपेक्ष्य तत्प्रतिपत्त्यनुरोधतः कचिद् दृष्टान्तोपन्यासं २६ कचिद्धेतूपन्यासं
अनुक्रम [१०-११]
%ECALCCC
| आलोचना स्वरुपवेत्तानाम् ३६ गुणानाम् कथनं
~ 11~