________________
आगम
(२८-वृ)
प्रत
सूत्रांक
[१९]
+
|||१२१.||
दीप
अनुक्रम
[१४३]
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र -५ (मूलं+अवचूर्णि:)
मूलं [१९] / गाथा || १२१...||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ २८-वृ], प्रकीर्णकसूत्र [५] “तंदुलवैचारिकं मूलं एवं विजयविमल गणि कृता अवचूर्णि:
तं. वै. प्र.
॥ ४५ ॥
अवराहसहस्सघरणीओ ४ पभवो सोगस्स ५ विणासो बलस्स ६ सूणा पुरिसाणं ७ नासो लज्जाए ८ संकरो अविणयस्स ९ निलयो नियडीणं १० खणी वरस्स ११ सरीरं सोगस्स १२ भेओ मज्जायाणं १३ आसाओ रागस्स १४ निलओ दुच्चरियाणं १५ माईए संमोहो १६ खलणा नाणस्स १७ चलणं सीलस्स १८ विग्धो धम्मस्स १९ अरी साहूणं २० दूसणं आयारपत्ताणं २१ आरामो कम्मरयस्स २२ फलिहो मुखमग्गस्स २३ भवणं दरिदस्स २४ अवियाओ इमाओ आसीविसोविव कुबियाओ २५ मत्त गओ विव मयणपरवसाओ २६ वग्धीविव दुहिययाओ २७ तच्छन्नकृबोविव अप्पगासहिययाओ २८ मायाका| रओ विव उवयारसयबंधणपउत्तीओ २९ आयरियसविधपिव बहुगिज्झसन्भावाओ ३० फुंफुयाविव अंतोदहणसीलाओ ३१ नग्गयमग्गो विव अणवद्वियचिताओ ३२ अंतो दुवणो विव कुहियहिययाओ ३३ किण्हसप्पोविव अविस्ससणिजाओ ३४ संघारोविव छन्नमायाओ ३५ संज्झन्भरागोचिव मुहुत्तरागाओ ३६ समुद्दवीचिविव चलस्सभावाओ ३७ मच्छोविव दुष्परियत्तणसीलाओ ३८ वानरोविव चलचित्ताओ ३९ मधूविच निविसेसाओ ४० कालोविव निरणुकंपाओ ४१ वरुणो विव पासहत्थाओ ४२ सलिलमिव निन्नगामिणीओ ४३ किवणोविव उन्तानहत्थाओ ४४ नरओविव उत्तासणिजाओ ४५ खरोविव दुस्सीलाओ ४६ दुट्टस्सोविव दुद्दमाओ ४७ बालो इव मुहतहिययाओ ४८ अंधयारमिव दुप्पवेसाओ ४९ विसवल्लीविव अणहिलपणिजाओ ५० दुट्टग्गाहा इव वापी अणवगाहाओ ५१ ठाणभट्ठोविव इस्सरो अप्पसंसणिजाओ ५२
Fur Prate & Pomonal Use Only
~92~
स्त्रीस्वरूपं सू. १९
।। ४५ ।।
jainelibrary.org