________________
आगम
(२८-व)
“तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
----------- मूलं [८]/गाथा ||१७|| -------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-२८-व), प्रकीर्णकसूत्र-[9] “तंदुलवैचारिक” मूलं एवं विजयविमल गणि कृता अवचूर्णि:
प्रत
तं. वै. प्र.
॥१३॥
||१७..||
धर्मे काङ्क्षा सञ्जाता अस्येति धर्मकाशितः १ पुण्यकाशितः २ स्वर्गकासितः ३ मोक्षकासितः ४ पिपासेव पिपासा-मा- गर्भगस्योप्लेऽपि धर्मेऽतृप्तिः धर्मपिपासा सा सजाता अस्येति धर्मपिपासितः १ पुण्यपिपासितः २ स्वर्गपिपासितः मोक्षपिपासितः४,मत्तानादि 'तचित्ते' इत्यादिअष्टविशेषणानि धर्मपुण्यस्वर्गमोक्षे शुभानि वाच्यानि, तच्चित्तः १ तन्मनाः २ तलेश्यः ३ तदध्यवसितः सू. ९-२१ ४ तत्तीव्राध्यवसायः ५ तदर्थोपयुक्तः ६ तदर्पित करणः ७ तद्भावनाभावितः ८, 'एयंसि गंति एतस्मिन्नन्तरे-धर्मध्या-लख्यादित्वं नावसरे कालं-मरणं 'करिज'त्ति कुर्यात् तदा देवलोकेषु उत्पद्यते, 'से' अर्थतेनार्थेन हे गौतम! एवमस्माभिःसू.१०-२३ ४ोच्यते-अस्ति एककः कश्चित् स्वर्गे उत्पद्यते 'अत्थि'त्ति अस्ति एककः कश्चित् नोत्पद्यते इति ॥ गर्भाधिकारे पुन- प्रसवादि है गौतमस्वामी श्रीमहावीरं प्रश्नयति
है सू. ११ | जीवे णं भंते ! गन्भगए समाणे उत्ताणए वा पासिल्लए वा अंबखुन्जए वा अच्छिज्ज वा चिट्ठिज वा | निसीइज्ज वा तुयहिज वा आसइज्ज वा सइज्ज वा माउए सुयमाणीए सुयइ जागरमाणीए जागरइ सुहियाए गा.३० ट सुहिओ भवइ दुहियाए दुक्खिओ भवइ ?, हंता गोयमा ! जीवे णं गभगए समाणे उत्ताणए वा जाव दुक्खिओ
भवइ । (सूत्रं ९) धिरजायंपिह रक्खइ सम्म सारक्खई तओ जणणी । संवाह तुपट्टा रक्खइ अप्पं|2| च गम्भं च ॥१॥(१८)अणुसुयइ सुयंतीए जागरमाणीऍ जागरइ गम्भो । सुहियाए होइ सुहियो दुहियाएर दुक्खिओ होइ ॥२॥ (१९) उच्चारे पासवणे खेलं संघाणओवि से नस्थि । अट्ठीट्टीमिंजनहकेसमंसुरोमेसु . परिणामो ॥३॥ (२०) एवं बुदिमइगओ गन्भे संवसइ दुक्खिओ जीवो । परमतमिसंधकारे अमिज्झभरिए
दीप अनुक्रम [२४]
गर्भाधिकारे विविध प्रश्नोत्तर
~ 28~