________________
आगम
(२८-व)
"तन्दुलवैचारिकं” - प्रकीर्णकसूत्र-५ (मूलं+अवचूर्णि:)
-------- मूलं [-/गाथा ||१५|| ------ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-२८-वृ), प्रकीर्णकसूत्र-[9] "तंदुलवैचारिक मूलं एवं विजयविमल गणि कृता अवचूर्णि:
प्रत
॥६
॥
१६
सूत्रांक ||१५||
दीप
तं. वै.प्र.15देवा तेसिं इच्छामणे समुप्पज्जइ इच्छामो णं अच्छराहिं सद्धिं मणपरियारणं करेत्तए, तो गं तेहिं देवेहि मणसीकए समाणे |3|| | गर्भेपुत्रा
खिप्पामेव ताओ अच्छराओ तत्थगयाओ चेव समाणीओ अणुत्तराई उच्चावयाई मणाई पहारेमाणीओरचिट्ठति,तओ गंदादिस्थान
ते देवा ताहिं अच्छराहिं सद्धिं मणपरियारणं करेंति सेसं निरवसेसं तं चेव जाव भुजो २ परिणमंति'त्ति ॥ अथ कियन्त | | SIlकालं भवस्थित्या जीवो गर्भ वसतीत्याह-"बारस." गर्भस्य स्थितिःद्वादशवर्षप्रमाणा भवति, एतदुक्तं भवति-कोऽपि ट्र पापकारी वातपित्तादिदूषिते देवादिस्तम्भिते वा गर्भे द्वादश संवत्सराणि निरंतरं तिष्ठति उत्कृष्टतः, जघन्यतस्त्वन्तर्मुह
तमेव तिष्ठति, भवस्थित्या गर्भाऽधिकारात् 'उदगगन्भे णं भंते! कालओ केवचिरं होइ ?, गो ! जहण्णेणं एक समय में 3 उक्कोसेणं छ मासा" उदकगर्भ:-कालान्तरे वृष्टिहेतुपुद्गलपरिणामः तस्य समयानन्तरं षण्मासानन्तरं च वर्षणात्, अयं च ४ मार्गशीपादिषु वैशाखान्तेषु सन्ध्यारागादिलिङ्गो भवतीति, तुशब्दात् मनुष्यतिरश्चा कायस्थितिः चतुर्विशतिवर्षप्रमाणा #अवगन्तव्या, यथा कोऽपि स्वीकार्य द्वादश वर्षाणि जीवित्वा तदन्ते च मृत्वा तथाविधकर्मवशात् तत्रैव गर्भस्थिते कले-1
वरे समुत्पद्य पुनः द्वादश वर्षाणि जीवतीत्येवं चतुर्विंशतिवर्षाण्युत्कर्षतो गर्भे जन्तुरवतिष्ठते, केचिदाहुः-द्वादश वर्षाणि हस्थित्वा पुनः तत्रैवान्यजीवस्तच्छरीरे उत्पद्यते तावस्थितिरिति ॥१५॥ अथ कुक्षौ पुरुषादयः कुत्र परिवसन्तीत्याह
दाहिणकुच्छी पुरिसस्स होइ वामा उ इत्थीयाए य । उभयंतरं नपुंसे तिरिए अद्वैव वरिसाई ॥१६॥
'दाहिणे'ति पुरुषस्य दक्षिणकुक्षिः स्यात्, दक्षिणकुक्षौ वसन् जीवः पुरुषः स्यादिति भावः १, स्त्रिया वामकुक्षिः स्यात्,15|| टू वामकुक्षी वसन् जीवः खी भवतीति भावः २, नपुंसकः उभयान्तरं स्यात्, कुक्षिमध्यभागे बसन् जीवो नपुंसको जायते
ASHISAIGASSASSASSA
अनुक्रम [१५]
॥६
॥
स्त्री-कुक्षी मध्ये कुत्र पुत्र/पुत्री वसति?
~ 15~