________________
दशाश्रुत छेदसूत्र अन्तर्गत्
“कल्पसूत्रं (बारसासूत्र) (मूलम्) ......... मूलं- सूत्र.[२१] / गाथा.||१|| ........ मुनि दीपरत्नसागरेण संकलित......"कल्प(बारसा)सूत्रम्" मूलम्
प्रत सूत्रांक/ गाथांक [२१]
वा ३॥२१॥ अत्थि पुण एसे वि भावे लोगच्छेरयभूए अणंताहिं उस्सप्पिणीओसप्पिणीहि । विइकंताहिं समुप्पजति, नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइअस्स अणिजिण्णस्स उदएणं, जेणं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु । वा तुच्छ० किवण दरिद्द० भिक्खागकुलेसु वा आयाइंसु वा ३, नो चेवणं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा ३॥२२॥अयं चणं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे । वासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए: माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वक्ते॥२३॥तंजीअमेअंतीअपचुप्पण्णम-13] णागयाणं सक्काणं देविंदाणं देवराईणं अरहंते भगवंते तहप्पगारेहिंतो अन्तकुलेहिंतो पंत०1 तुच्छ० किवण दरिद० वणीमगजाव माहणकुलेहिंतो तहप्पगारेसु उग्गकुलेसुवा भोगकुलेसु वा राइण्ण नाय० खत्तिय० इक्खाग हरिवं० अन्नयरेसु वा तहप्पगारेसु विसुद्ध
दीप
अनुक्रम [२१]
ॐॐॐॐॐ
~ 20~