________________
दशाश्रुत छेदसूत्र अन्तर्गत्
“कल्पसूत्रं (बारसासूत्र) (मूलम्) .......... मूलं- सूत्र.[२२७] / गाथा.||-|| ......... मुनि दीपरत्नसागरेण संकलित....."कल्प(बारसा)सूत्रम्" मूलम्
कल्प०
प्रत
॥४९॥
सूत्रांक/
गाथांक [२२७]
पण पवसयसहस्सं सामण्णपरियागं पाउणित्ता चउरासीई पुव्वसयसहस्साई सवाउयं बारसो
पालबत्ता खीणे वेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए सुसमदुसमाए समाए बहु13|विइकंताए तिहिं वासेहिं अनवमेहि य मासेहिं सेसेहिं जे से हेमंताणं तच्चे मासे पंचमे
पक्खे माहबहुले, तस्स णं माहबहुलस्स (ग्रं० ९००) तेरसीपक्खे णं उम्पि अदावयसेलसिहरंसि दसहिं अणगारसहस्सेहिं सद्धिं चोदसमेणं भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुवण्हकालसमयंसि संपलियंकनिसण्णे कालगए विइक्कंते जाव सव्वदुक्खप्पहीणे॥२२७॥ उसभस्स णं अरहओ कोसलियस्स कालगयस्स जाव सबदुक्खप्पहीणस्स तिण्णि वासा अद्धनवमा य मासा विइक्वंता, तओवि परं एगा सागरोवमकोडाकोडी तिवासअद्दनवमासाहियवायालीसाए वाससहस्सेहिं ऊणिया विइ
१ संपुण्णं (क० कि०)
दीप
अनुक्रम [२१२]
... अत्र बारसा-सूत्रस्य ९०० श्लोकाणि समाप्तानि
~ 103~