________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............... मूलं [६०] / गाथा ||७...|| ................. मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
अनुयो. मलधारीया
[६०]
॥४५॥
दीप अनुक्रम [७०]
से किं तं उवक्कमे ?, २ छबिहे पण्णत्ते, तंजहा-णामोवक्कमे ठवणोवक्कमे दबोवक्कमे खेत्तोवक्कमे कालोवक्कमे भावोवक्कमे, नामठवणाओ गयाओ, से किं तं दव्योवक्कमे ?, २ दुबिहे पण्णत्ते, तंजहा-आगमओ अ नोआगमओ अ, जाव जाणगसरीरभविअस
रीरवइरिते दव्वोवक्कमे तिविहे पण्णत्ते, तंजहा-सचित्ते अचित्ते मीसए (सू०६०) 'उबक्कमे छब्बिहे पण्णत्ते'इत्यादि, अत्र कचिदेवं दृश्यते-'उवाकमे दुविहे पण्णसे'इत्यादि, अयं च पाठ आधुनिकोऽयुक्तश्च, 'अहवा उवकामे छब्बिहे पण्णसे' इत्यादिवक्ष्यमाणग्रन्धोपन्यासस्याघटमानताप्रसङ्गात्, यदि शास्त्रीयोपक्रमोऽत्र प्रतिज्ञातः स्यात्तदा वक्ष्यमाणसूत्रमेवं स्यात्-से किं तं सत्थोवक्कमे, सत्थोवक्कमे छब्बिहे पण्णत्ते' इत्यादि, न चैवं, तस्मान्नेह सूत्रे दैविध्यप्रतिज्ञा, किन्वितरोपक्रमभणनं चेतसि विकल्प्य यथानिर्दिष्टमेव सूत्रमुक्तमित्यलं विस्तरेण, प्रकृतं प्रस्तुमः-तत्र नामस्थापनोपक्रमव्याख्या नामस्थापनावश्यकव्याख्यानुसारेण कर्तव्या, द्रव्योपक्रमव्याख्याऽपि द्रव्यावश्यकवदेव यावत् 'से किं तं जाणयसरीरभविअसरीरबारिसे दब्बोचकमे?' इत्यादि, तत्र द्रव्यस्य-नटादेरुपक्रमण कालान्तरभाविनापि पर्यायेण सहेदानीमेवोपायविशेषतः संयोजनं द्रव्योपक्रमः अथवा द्रव्येण-घृतादिना द्रव्ये-भूम्यादौ द्रव्यतः-पृतादेरेवोपक्रमो द्रव्योपक्रम इत्यादिकारकयोजना विवक्षया कर्तव्येति । स च त्रिविधः प्रज्ञप्तः, तद्यथा-सचित्तद्रव्यविषयः सचिसः, अचित्तद्रव्यविषयोऽचित्ता, मिश्रद्रव्यविषयस्तु मिश्रा, द्रव्योपक्रम इति वर्तते ॥ ६॥
॥४५॥
अथ 'उपक्रम'स्य नामादि षड् निक्षेपा: वर्णयते
~93~