________________
आगम
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्तिः )
मूलं [१५६] / गाथा ||१३६-१४१||
(४५)
%954
प्रत
सूत्रांक [१५६]
गाथा:
सोलससयाणि चउरुत्तराणि होति उ इमंमि गाहाणं । दुसहस्समणुटुभछंदवित्तप्पमाणओ भणिओ ॥१॥णयरमहादारा इव उवक्कमदाराणुओगवरदारा। अक्खरबिंदुगमत्ता लिहिया दुक्खक्खयटाए ॥२॥ गाहा १६०४ अनुष्टुप् ग्रंथा ॥२०८५॥ अणुओ
गदारंसुत्तं समत्तं ॥ व्याख्या-'ज्ञात'सम्यग् अवगते 'गिहियचे' ग्रहीतव्ये उपादेय इत्यर्थः, 'अग्रहीतव्ये अनुपादेये, स च | 18| हेय उपेक्षणीयश्च, दूयोरप्पग्रहणाविशेषात्, चशब्द उक्तसमुचये, अथवा अग्रहीतव्यशब्देन हेय एवैको 7-18
खते, उपेक्षणीयं स्वनुक्तमप्ययमेव चकार: समुचिनोति, एवो गाथालङ्कारमात्रे, 'अत्थंमिति 'अर्थे ऐहिकाम|मिके, तब ऐहिको ग्रहीतव्यः सकचन्दनाङ्गनादिः अग्रहीतव्यो हिविषकण्टकादिरूपेक्षणीयस्तृणादिः, आमटिमको ग्रहीतव्यः सम्यग्दर्शनचारित्रादिः अग्रहीतव्यो मिथ्यात्वादिरूपेक्षणीयस्तु खर्गविभूत्यादिः, एवंभूतेऽर्थे । यतितव्यमेवेति, अत्रैवकारोऽवधारणे, तस्य च व्यवहितः प्रयोगः, तद्यथा-ज्ञात एवेति, तदयमर्थो-ग्राघाग्रायो|पेक्षणीयेऽर्थे ज्ञात एव तत्प्रातिपरिहारोपेक्षार्थिना यतितव्यं, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इति, 'इति' एवंभूतः सर्वव्यवहाराणां ज्ञाननिवन्धनत्वप्रतिपादनपरो य उपदेशः, स किमित्याह-'नय' इति प्रस्तावाज्ज्ञाननयो 'नामेति शिष्यामन्त्रणे इत्यक्षरघटना । भावार्थस्त्वयम्-इह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थ प्रतिपाद
||१-६||
दीप अनुक्रम
*CANA
4%-26
[३४३
-३५०]
JanEd.
com
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~ 538~