SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ आगम अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ..... मूलं [१५५] / गाथा ||१३३-१३४|| (४५) प्रत सूत्रांक [१५५] गाथा: साम्यमात्रादित्यलं विस्तरेण ॥ निक्षेपलक्षणं द्वितीयमनुयोगद्वारं समाप्तम् ॥ १५४ ॥ अथ तृतीयमनुयोगद्वार निरूपयितुमाह से किं तं अणुगमे?, २ दुविहे पण्णत्ते, तंजहा-सुत्ताणुगमे अ निजुत्तिअणुगमे । से किं तं निज्जुत्तिअणुगमे १, २तिविहे पण्णत्ते, तंजहा-निक्खेवनिज्जुत्तिअणुगमे उवग्घायनिज्जुत्तिअणुगमे सुत्तप्फासिअनिज्जुत्तिअणुगमे । से किं तं निक्खेवनिज्जुत्तिअणुगमे ?, २ अणुगए, से तं निक्लेवनिज्जुत्तिअणुगमे । से किं तं उवग्घायनिज्जुत्तिअणुगमे ?, २ इमाहिं दोहिं मूलगाहाहिं अणुगंतव्वो, तंजहा-उद्देसे १ निदेसे अ२ निग्गमे ३ खेत्त ४ काल ५ पुरिसे य ६ । कारण ७ पच्चय ८ लक्खण ९ नए १० समोआरणाणुमए ११॥ १॥ किं १२ कइविहं १३ कस्स १४ कहिं १५ केसु २६ कह १७ किच्चिरं हवइ कालं १८? । कइ १९ संतर २० मविरहियं २१ भवा २२ गरिस २३फासण २४ निरुत्ती २५॥२॥ से तं उवग्यायनिज्जुत्तिअणुगमे । ||१-२|| दीप अनुक्रम [३३७-३४०] मुनि दीपरत्नसागरेण संकलित. ...आगमसूत्र - [४५], चूलिकासूत्र - [२] “अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~ 518~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy