SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ..... मूलं [१५४] / गाथा ||१२५-१३२|| प्रत वृत्तिः अनुयो मलधा- रीया सूत्रांक उपक्रमे ओघनि० [१५४] ॥२५४॥ गाथा: ||--|| 4%-3-45556*GALX द्रव्यं तस्याऽऽया, 'समाभरियाउञ्चालंकियाण'ति आ(समा)भरिताना-सुवर्णसङ्कलिकादिभूषितानां आतोयैरीप्रमुखैरलतानाम् ।। अथ क्षपणानिक्षेपं विवक्षुराह से किं तं झवणा ?, २ चउव्विहा पण्णत्ता, तंजहा-नामज्झवणा ठवणज्झवणा दव्वज्झवणा भावज्झवणा । नामठवणाओ पुव्वं भणिआओ। से किं तं दव्यज्झवणा?, २ दुविहा पणत्ता, तंजहा-आगमओ अ नोआगमओ अ । से किं तं आगमओ व्वज्झवणा?, २ जस्स णं झवणेतिपयं सिक्खियं ठियं जिय मियं परिजिअं जाव से तं आगमओ दव्वज्झवणा। से किं तं नोआगमओ दव्वज्झवणा ?, २ तिविहा षण्णता, तंजहा-जाणयसरीरदव्वज्झवणा भविअसरीरदठवज्झवणा जाणयसरीरभविअसरीवइरित्ता दव्वज्झवणा।से किं तं जाणय०?, २ झवणापयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुअ० सेसं जहा दव्वज्झयणे, जाव से तं जाणय० । से किं तं भवि० दब्व०१, २ जे जीवे जोणिजम्मणणिक्खंते सेसं जहा दवज्झयणे, जाव से तं भवि ॥२५४॥ दीप अनुक्रम [३२५-३३६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~511~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy