SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ..... मूलं [१५४] / गाथा ||१२५-१३२|| प्रत अनुयो. मलधा सूत्रांक उपक्रमे ओषनि० रीया [१५४] ॥२५३॥ गाथा: ||--|| वयणिए लोगुत्तरिए । से किं तं लोइए?, २ तिविहे पण्णत्ते, तंजहा-सचित्ते अचित्ते मीसए अ । से किं तं सचित्ते ?, २ तिविहे पण्णत्ते, तंजहा-दुपयाणं चउप्पयाणं अपयाणं, दुपयाणं दासाणं दासीणं चउप्पयाणं आसाणं हत्थीणं अपयाणं अंबाणं अंबाडगाणं आए, से तं सचित्ते। से किं तं अचित्ते?, २ सुवण्णरययमणिमोत्तिअसंखसिलप्पवालरत्तरयणाणं (संतसावएजस्स) आए, से तं अचित्ते । से किं तं मीसए?, २ दासाणं दासीणं आसाणं हत्थीणं समाभरिआउजालंकियाणं आए, से तं मीसए, से तं लोइए । से किं तं कुप्पावयणिए?, २ तिविहे पण्णते, तंजहा-सचित्ते अचित्ते मीसए अ, तिण्णिवि जहा लोइए, जाव से तं मीसए, से तं कुप्पावयणिए । से कि तं लोगुत्तरिप?, २ तिविहे पं० तं०-सचित्ते अचित्ते मीसए अ । से किं तं सचित्ते ?, २ सीसाणं सिस्सणिआणं, से तं सचित्ते । से किं तं अचित्ते?, २ पडिग्गहाणं वत्थाणं कंबलाणं पायपुंछणाणं आए, से तं अचित्ते । से किं तं मीसए?, २ सिस्साणं सिस्स दीप अनुक्रम [३२५-३३६] ॥२५॥ JaEducationtematina मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~509~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy