SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१५१] दीप अनुक्रम [३१८] अनुयो० मलधा रीया ॥ २४३ ॥ Jan Educ अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:) मूलं [१५१] / गाथा || १२२...|| मयवत्तव्वयं, तत्थ णं जा सा ससमयवत्तव्वया सा ससमयं पविट्ठा, जा सा परसमयवत्तव्वया सा परसमयं पविट्ठा, तम्हा दुविहा वक्तव्वया, नत्थि तिविहा वत्तव्वया, तिष्णि सणया एवं ससमयवत्तव्वयं इच्छंति, नत्थि परसमयवत्तव्वया, कम्हा ?, जम्हा परसमए अणट्टे अहेऊ असम्भावे अकिरिए उम्मग्गे अणुवएसे मिच्छादंसणमितिकट्टु, तम्हा सव्वा ससमयवत्तव्वया, णत्थि परसमयवत्तव्वया णत्थि ससमयपरसमयवक्तव्वया । से तं वत्तव्वया ( सू० १५१ ) वृत्तिः उपक्रमे वक्तव्य ० तत्राध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता, इयं च त्रिविधा-खसमयादिभेदातू, तत्र यस्यां णमिति वाक्यालङ्कारे खसमय:- स्वसिद्धान्तः आख्यायते यथा - पञ्च अस्तिकायाः, तद्यथा - धर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा-गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथा स एवासइङ्ख्यातप्रदेशांत्मकादिखरूपः, तथा दर्श्यते दृष्टान्तद्वारेण यथा मत्स्यानां गत्युपष्टम्भकं जलमित्यादि, तथा निर्दिश्यते उपनयद्वारेण यथा तथैवैषोऽपि जीवपुद्गलानां गत्युपष्टम्भक इत्यादि, तदेवं दिग्मात्रप्रदर्शनेन ॥ २४३ ॥ व्याख्यातमिदं सूत्राविरोधतोऽन्यथाऽपि व्याख्येयमिति । सेयं स्वसमयवक्तव्यता, परसमयवक्तव्यता तु Vibrary org For ne&Personal Use City मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः ~ 489~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy