SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ आगम अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........ मूलं [१५०] / गाथा ||११९-१२२|| (४५) प्रत सूत्रांक [१५०] गाथा: ||-|| यासकरूयेयकं त्रिविधं विभणिषुराह-जहण्णयं असंखिजासंखेजय मित्यादि, इदं तु सूत्रं भाषितार्थमेव, नवर पडिपुण्णोत्ति-परिपूर्णो, रूपं न पात्यत इत्यर्थः, अहवेत्याद्यपि गतार्थम् । तेण पर'मित्यादि, ततः परमसङ्ख्येयासल्येयकस्य असलयेयान्यजघन्योत्कृष्ठस्थानानि भवन्ति, यावत्कृष्टासख्येयासख्येयकं न प्रामोति। अत्र विनेयः प्रश्नयति-'उक्कोसं असंखेजासंखेजकं केत्तिय मित्यादि, अनोत्तरम्-जहपणयं असंज्जासंखेजमित्यादि, जघन्पमस-ख्येयासख्येयकं यावद्भवतीति शेषः, तावत्प्रमाणानां जघन्यासख्येयासङ्ख्येयकमात्राणां जघन्यासङ्ख्येयासंख्येयकरूपसङ्ख्यानामित्यर्थः, राशीनामन्योऽन्यमभ्यासः-परस्परं गुणनास्वरूपः | एकेन रूपेणोनः उत्कृष्टमसङ्ख्येयासस्येयकं भवति, अयमत्र भावार्थ:-प्रत्येकं जघन्यासण्येयासण्येयकरूपा जघन्यासख्येयासङ्ख्येयक एव यावन्ति रूपाणि भवन्ति तावन्तो राशयो व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैयाँ राशिर्भवति स एकेन रूपेण हीन: उत्कृष्टमसख्येयासडूख्येयकं प्रतिपत्तव्यम्, उदाहरणं चा बाप्युत्कृष्टपरीतासङ्ख्ययकोक्तानुसारेण वाच्यम् , अत्र च यदेकं रूपं पातितं तदप्यत्र यदि गण्यते तदा ४ जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशत्ति-'अहवा जहएणयं परित्ताणतय'मित्यादि, गतार्थमेव, इत्येकीयाचार्यमतं तावदर्शितम् । अन्ये त्वाचार्या उत्कृष्टमसरूयेयासङ्ख्येयकमन्यथा प्ररूपयन्ति, तथाहि जघन्यासडूनरुपेयासडूख्येयकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः 18|| पुनरपि वर्गो निष्पाद्यते, एवं च वारत्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसख्येयखरूपा दश राशयस्तत्र प्रक्षिप्यन्ते, 04-0-5 दीप अनुक्रम [३११-३१७] मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: | अत्र मुद्रणदोषात् सूत्रक्रमांक १४९' स्थाने सूत्रक्रमांक १५०' इति मुद्रितं ~ 482~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy