SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ आगम अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं [१४६-१४७] / गाथा ||११५-११८|| (४५) प्रत सूत्रांक उपक्रम [१४६-१४७] अनुयो चरन्त्यनिन्दितममेमेति चरित्रं, तदेव चारित्रं, चारित्रमेव गुणः २ स एव प्रमाण २-सावधयोगविरतिरूपं, मलधा- रातच पश्चविध सामायिकादि, पञ्चविधमप्येतदविशेषतः सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणं पञ्चधा रीया भियते, सत्राचं विशेषाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति, सामायिक पूर्वोक्तशब्दार्थ, प्रमाणद्वारं तचेत्त्वरं यावत्कथिकं च, लत्रेवरं भाविव्यपदेशान्तरत्वात् खल्पकालं, तच्चायचरमतीर्थकरकालयोरेव याव॥२२१॥ दद्यापि महानतानि मारोप्यन्ते तापच्छिष्यस्य संभवति, आत्मनः कथां यावदास्ते तद् यावस्कर्थ-यावज्जीवमि arma त्यर्थः, यावल्कथमेव यावत्कथिकम् , एतच भरतैरावतेष्वाद्यचरमवर्जमध्यमतीर्थकरसाधूनां महाचिदेहतीर्थकरयतीनां च संभवति, पूर्वपर्यायस्य छेदेनोपस्थापनं महानतेषु यत्र सच्छेदोपस्थापनं, भरतैरावतप्रथमपश्चिमती-18 र्थकरतीर्थ एव, नान्यत्र, तच्च सातिचारं निरतिचारं च, तत्रेवरसामायिकस्य शैक्षकस्य यदारोप्यते तीर्थान्तरं वा सङ्कामता साधोर्यथा पार्श्वनाथतीर्थान्महाधीरतीर्थ सङ्कामतस्तभिरतिचारं, मूलगुणधातिनस्तु यत् पुनर्बतारोपणं तत्सातिचारं, परिहारः-सपोविशेषस्तेन विशुद्धं, अथवा परिहार:-अनेषणीयादेः परित्यागो विशेषेण शुद्धो यत्र तत्परिहारविशुद्धं तदेव परिहारविशुद्धिकं, तदपि द्विविध-निर्विश्यमान निर्विष्टकायिकं च, तत्र निर्विश्यमानम्-आसेव्यमानम् , अथवा तवनुष्ठातार साधवो निर्विश्यमानकाः, तत्सहयोगात्तदपि निर्विश्षमानकं, |निर्विष्ट-आसेवितः प्रस्तुततपोविशेष: कायो येषां ते निर्विष्टकायाः, त एव निर्विष्टकायिकाः साधवा, तदाश्र-1॥२२१॥ यत्वात् प्रस्तुतचारित्रमपि निर्विष्टकायिकम् , इदमत्र हृदयम्-तीर्थकरचरणमूले येन तीर्थंकरसमीपे अदः। 45-96450-259205048 गाथा: ||-|| दीप अनुक्रम [३००-३०९]] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~445~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy