SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ........ मूलं [१४६-१४७] / गाथा ||११५-११८|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक 5 [१४६-१४७] -5 5 गाथा: ||-|| 35-30 त्ययः सूत्रसिद्धो नवरमनागतकालग्रहणे माहेन्द्रवारुणपरिहारेणाग्नेयवायव्योत्पाता उपन्यस्ताः, तेषां वृष्टिविघातकवादितरेषां सुवृष्टिहेतुत्वादिति । 'से तं विसेसदिटुं, से तं दिसाहम्मवमित्येतन्निगमनद्वयं दृष्ट साधर्म्यलक्षणानुमानगतभेदत्रयस्य समर्थनानन्तरं युज्यते, यदि तु सर्ववाचनास्तत्रैव स्थाने दृश्यते, तदा दृष्टसाधर्म्यवतोऽपि सभेवस्थानुमानविशेषत्वात् कालत्रयविषयता योजनीयैवातस्तामप्यभिधाय ततो निग-| मनद्यमिदमकारीति प्रतिपत्तव्यं, तदेतदनुमानमिति । अथोपमानमभिधित्सुराह से किं तं ओवम्मे?, २ दुविहे पण्णत्ते, तंजहा-साहम्मोवणीए अ वेहम्मोवणीए अ। से किं तं साहम्मोवणीए ?, २ तिविहे पण्णत्ते, तंजहा-किंचिसाहम्मोवणीए पायसाहम्मोवणीए सव्वसाहम्मोवणीए । से किं तं किंचिसाहम्मोवणीए ?, २ जहा मंदरो तहा सरिसवो जहा सरिसवो तहा मंदरो जहा समुद्दो तहा गोप्पयं जहा गोप्पयं तहा समुदो जहा आइच्चो तहा खजोतो जहा खजोतो तहा आइच्चो जहा चंदो तहा कुमुदो जहा कुमुदो तहा चंदो, से तं किंचिसाहम्मो०। से किं तं पायसाहम्मोवणीए ?, २ जहा गो तहा गवओ जहा गवओ तहा गो, से तं पायसाहम्मो० । से दीप अनुक्रम % [३०० अनु. ३७ %%% ~ 436~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy