SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (४५) “अनुयोगद्वार'- चूलिकासूत्र-२ (मूलं+वृत्ति:) .................... मूलं [१५] / गाथा ||१...|| ................ मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत वृत्तिः अनुयोग अधि. सूत्रांक [१५] अनुयोगमो न होई तस्स निसेहो भवे देसे ॥१॥" व्याख्या-क्रियाम्-आवादिकां कुर्वन्नित्यध्याहारः, आगमं च-14 मलधा- वन्दनकसूत्रादिकमुचारयन् भावशून्यो य आवश्यकं करोति, सोऽपि नोआगमतः, इह द्रव्यावश्यकमिति रीया शेषः, अत्र च क्रिया आवादिकाऽऽगमो न भवति, जडत्वाद, आगमस्य च ज्ञानरूपत्वाद्, अतस्तस्याऽऽगमस्य देशे क्रियालक्षणे निषेधो भवति, क्रिया आगमो न भवतीत्यर्थः, अतो नोआगमत इति, इह किमुक्तंभ-12 ॥१९॥ वति?-देशे क्रियालक्षणे आगमाभावमाश्रित्य द्रव्यावश्यकमिदमिति गाथार्थः ।। तदेवं नोआगमत आगमाभा-1 वमाश्रित्य द्रव्यावश्यकं त्रिविधं प्रज्ञसं, तद्यथा-ज्ञशरीरद्रव्यावश्यकं, भव्यशरीरद्रव्यावश्यक, ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम् ॥१५॥ तत्राऽऽयभेदं विवरीपुराह से किं तं जाणयसरीरदव्वावस्सयं?, २ आवस्सएत्ति पयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुतचावितचत्तदेहं जीवविप्पजढं सिज्जागयं वा संथारगयं वा निसीहिआगयं वा सिद्धसिलातलगयं वा पासित्ता णं कोई भणेजा-अहो! णं इमेणं सरीरसमुस्सएणं जिणदिट्रेणं भावेणं आवस्सएत्तिपयं आधवियं पण्णविअं परविअं दंसिअं निदंसिअं उवदंसिअं, जहा को दिटुंतो?, अयं महुकुंभे आसी अयं घयकुंभे आसी, सेतं जाणयसरीरदव्वावस्सयं (सू०१६) दीप अनुक्रम [१६] SCRECX* SACRECASTE ॥१९॥ ~ 41~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy