________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१४५] / गाथा ||११४...|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४५]
R-
5
दीप
चेवणं अवहिया सिय'त्ति परप्रत्यायनार्थ प्ररूपणैवेत्थं क्रियते, न तु तानि कदाचित्केनचिदित्थमपहियन्त इति भावः, ननु वायवः सर्वेऽप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणा उक्ताः, तद्वैक्रियशरीरिणः किमित्थं स्तोका एव पठ्यन्ते?, उच्यते, चतुर्विधा वायवः-सूक्ष्मा अपर्याप्ताः पर्याप्ताश्च बादरा अपर्याप्साः पर्यासाश्च, तत्राद्यराशित्रये प्रत्येकं ते असङ्ख्येयलोकाकाशप्रदेशप्रमाणा वैक्रियलब्धिशून्याश्च, बादरपर्यासास्तु सर्वेऽपि प्रतरासख्येयभागवर्तिप्रदेशराशिसङ्ख्या एव, तत्रापि वैक्रियलब्धिमन्तस्तदसङ्ख्येयभागवर्तिन एव न शेषाः, येषामपि च वैक्रियलन्धिस्तेष्वपि मध्येऽसहयातभागवर्तिन एवं पद्धवैक्रिय-15 शरीराः पृच्छासमये प्राप्यन्ते नापरे, अतो यथोक्तप्रमाणान्येवैषां बद्धवैक्रियशरीराणि भवन्ति नाघिकानीति, अत्र केचिन्मन्यन्ते-ये केचन वान्ति वायवस्ते सर्वेऽपि वैक्रियशरीरे वर्तन्ते, तदन्तरेण तेषां चेष्टाया एवाभावात्, तच न घटते, यतः सर्वस्मिन्नपि लोके यन्त्र कचित् शुषिरं तत्र सर्वत्र चला वायवो नियमात् सन्त्येव, यदि च ते सर्वेऽपि वैक्रियशरीरिणः स्युस्तदा बद्धवैक्रियशरीराणि प्रभूतानि प्रामुवन्ति, न तु यथोक्तमानान्येवेति, तस्मादवैक्रियशरीरिणोऽपि वान्ति वायवः, उक्तं च-"अस्थि णं भंते! ईसिं पुरेवाया
१ अति (एष भाषः) भदन्त ! यत् ईषत् पूर्ववालाः पश्चाद्वाता मन्दबाता महाबाता यान्ति , हन्त अस्ति, कदा भदन्त ! यावत् बान्ति ?, गौतम ! यदा वायुकायो यथारीति रीयते यदा वायुकाय उत्तरक्रियं रीयते, यदा वायुकुमारा वायुकुमार्यों चात्मनो वा परस्य वा तदुभयोऽर्थाय वायुकायमुदीरयन्ति तदा इषद सावत् पारित.
अनुक्रम [२९९]]
361
30
~ 408~