________________
आगम
(४५)
अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [१४५] / गाथा ||११४...|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
S
[१४५]
दीप
अनुयो भवान्तरानुयायि कर्मणो विकारः कमैव वा कार्मणम् , अत्र स्वल्पपुद्गलनिष्पन्नत्वाहादरपरिणामत्वाच प्रथम-II | वृत्तिः मलधा-18मीदारिकस्योपन्यासः, ततो बहुबहुतरबहुतमपुद्गलनिवृत्तत्वात् सूक्ष्मसक्ष्मतरसूक्ष्मतमखाच क्रमेण शेषशरी-II उपक्रमे रीया राणामिति । तदेवं सामान्येन शरीराणि निरूप्य चतुर्विशतिदण्डके तानि चिन्तयितुमाह-नेरइयाणं भंते! प्रमाणद्वारं
कइ सरीरा' इत्यादि पाठसिद्धमेव, यावत् 'केवइया णं भंते! उरालियसरीरा' इत्यादि, कियन्ति-कियत्सङ्॥१९६॥
स्यान्यौदारिकशरीराणि सर्वाण्यपि भवन्ति, अत्रोत्सरं-गोयमा दुविहे'त्यादि, औदारिकशरीरसख्यायां पृष्टायां बद्धमुक्तत्वलक्षणं तद्वैविध्यकथनमप्रस्तुतमिति चेत्, नैवं, बद्धमुक्तयोर्भेदेन सङ्ख्याकथनार्थत्वात्तस्य, इदं च बद्धमुक्तौदारिकादिप्रमाणं कचिद् द्रव्येण-अभव्यादिना वक्ष्यति कचित्तु क्षेत्रेण-श्रेणिप्रतरादिना क-12 चित्तु कालेन-समयावलिकादिना, भावेन तु न वक्ष्यति, तस्येह द्रध्यान्तर्गतत्वेन विवक्षितत्वात्, तत्र बद्धानामौदारिकशरीराणां कालतः क्षेत्रतश्च मानं निरूपयितुमाह-तत्थ णं जे ते बद्धेल्लया' इत्यादि, इह नारकदेवानामौदारिकशरीराणि बद्धानि तावन्न सम्भवन्त्येव, वैक्रियशरीरत्वात्तेषाम्, अतः पारिशेष्यात् तिर्यानुष्यैस्तथाविधकर्मोदयाद यानि बद्धानि-गृहीतानीत्यर्थः, पृच्छासमये तैः सह यानि सम्बद्धानि तिष्ठन्तीति& यावत्, तानि सामान्यतः सर्वाण्यसन्स्येयानि, न ज्ञायते तदसङ्ख्येयं कियदपीत्यतो विशिनष्टि-'असं-|
खेजाहि'मित्यादि, प्रतिसमयं यद्येकैकं शरीरमपहियते तदा असख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वाण्यपहियन्ते, असख्येयोत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावन्ति तानि बद्धानि प्राप्यन्त इति परमार्थः, तदे
15565555
अनुक्रम [२९९]]
१९६॥
25%
~395~