________________
आगम
(४५)
“अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................... मूलं [१३] / गाथा ||१...|| ................ मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
रीया
अधि०
सूत्रांक
[१३]
अनुयो इतिकृत्वा' अस्मात्कारणाद् अनन्तरोक्तमुपपद्यत इति शेषः, एतदुक्तं भवति-उपयोगपूर्वका अनुपयोगपूमलधा- साकाश्च याचनाप्रछनादयः संभवन्स्येव, तत्रेह द्रब्यावश्यकचिन्ताप्रस्तावादनुपयोगपूर्वका गृधन्ते, अत एव
सूत्रेऽनभिहितस्याप्यनुपयुक्तत्वस्याध्याहारस्तत्र कृतः, अनुपयोगस्तु भावशून्यता, तच्छ्न्यं च वस्तु द्रव्यमेव
लाभवतीयतो वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकम्, अनुप्रेक्षा तूपयोगपूर्षिकैव संभवति अतस्तत्र ॥१६॥
| वर्तमानो न तथेति भावार्थः। अत्राह-नन्वागमतोऽनुपयुक्तो वक्ता द्रव्यावश्यकमित्येतावतैवेष्टसिद्धेः शिक्षिता|दिश्रुतगुणसमुत्कीर्तनमनर्थकम्, अत्रोच्यते, शिक्षितादिगुणोत्कीर्तनं कुर्वन्निदं ज्ञापयति-यदुवंभूतमपि। निर्दोषं श्रुतमुचारयतोऽनुपयुक्तस्य द्रव्यश्रुतं द्रव्यावश्यकमेव भवति, किं पुनः सदोषम् ?, उपयुक्तस्य तु स्ख|लितादिदोषदुष्टमपि निगदतः भावश्रुतमेव भवति, एवमन्यत्रापि प्रत्युपेक्षणादिक्रियाविशेषाः सर्वे निर्दोषा अप्यनुपयुक्तस्य तथाविधफलशून्या एव संपद्यन्ते, उपयुक्तस्य तु मतिवैकल्यादितः सदोषा अप्यमी कर्ममलापगमार्यवेत्यलं विस्तरेण । अवाह-ननु भवत्वेवं, किन्तु हीनाक्षरे सूत्रे समुच्चारिते को दोषो? येनोक्तमहीनाक्षरमिति, अत्रोच्यते, लोकेऽपि तावविद्यामश्रादिभिरक्षरादिहीनरुच्चार्यमाणैर्विवक्षितफलबैकल्पमनर्थावाप्तिश्च दृश्यते, किं पुनः परममश्रकल्पे सिहान्ते?, तथाहि-राजगृहनगरे समवमृतस्य भगवतश्चरमतीर्थाधिपतेर्वन्दनार्थ विबुधविद्याधरनरनिवहः श्रेणिकश्च सपुत्रः समाययो, ततो भगवदन्तिके धर्म श्रुत्वा प्रतिनिवृ-| त्तायां परिषदि कस्यचिनियाधरस्य गगनोत्पतनहेतुविद्यासंबन्ध्येकमक्षरं विस्मृतिपथमवततार, विस्मृते च
दीप अनुक्रम
HTRA
[१४]
१६
~35~