________________
आगम
(४५)
प्रत
सूत्रांक
[१३८]
गाथा:
II--II
दीप
अनुक्रम
[२७५
-२७९]
अनुयोगद्वार”- चूलिकासूत्र - २ (मूलं + वृत्ति:)
मूलं [१३८] / गाथा ||१०३...||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४५], चूलिकासूत्र [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधारीया
॥ १७६ ॥
तस्स तंतुस्स उपरिल्ले पन्हे छिपणे से समए भवइ ?, न भवइ, कम्हा?, जम्हा अणंताणं संघायाणं समुदयसमितिसमागमेणं एगे पम्हे निप्फज्जइ, उवरिले संघाए अविसंघाइ हेट्टिले संघा न विसंघाइज्जइ, अण्णंमि काले उवरिले संघाए विसंघाइज्जइ coin काले हिट्टि संघाए विसंघाइज्जइ, तम्हा से समए न भवइ । एत्तोऽवि अ सुमतराए समय पण्णत्ते समणाउसो ! ।
अथ कोऽयं समय इति पृष्ठे सत्याह-समयस्य प्ररूपणां विस्तरवतीं व्याख्यां करिष्यामि, सूक्ष्मत्वात् संक्षेपतः कथितोऽपि नासौ सम्यक् प्रतीतिपथमवतरतीति भावः, तदेवाह - 'से जहानामए' इत्यादि, स कश्चित् यथानामको यत्प्रकारनामा देवदत्सादिनामेत्यर्थः, 'तुष्णागदारए' सूचिक इत्यर्थः, 'स्यात्' भवेत्, यः किमित्याह-तरुणादिविशेषणविशिष्टः पटसाटिकां पसादिकां वा गृहीत्वा 'सयराह' झटिति कृत्वा हस्तमात्रमपसारयेत्-पाटयेदिति सण्टङ्कः, अथवा 'स' इति पूर्ववत् 'यथेत्युपदर्शने नामेति सम्भावनायाम् 'ए' इति वाक्यालङ्कारे, ततश्च स कश्चिदेव तावत्संभाव्यते तुण्णागदारको यस्तरुणादिविशेषणः 'स्यात्' कदाचित् पटसाटिकां पहसाटिकां वा गृहीत्वा झटिति हस्तमात्रमपसारयेत्-पाटयेदिति तथैव सम्बन्धः, तत्र तरुणः| प्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन ?, नैवम्, आसन्नमृत्योः प्रवर्द्धमान
For P&Praise City
~ 355~
वृत्तिः
उपकमे
प्रमाणद्वारं
॥ १७६ ॥