SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आगम (४५) अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं [१३४] / गाथा ||१०१-१०२|| मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४५], चूलिकासूत्र - [२] "अनुयोगद्वार" मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३४] उपक गाथा: ||-II अनुयो० लियाण'ति नरकावासपतीनां 'निरयपत्थडाणति 'तेरकारस नव सत्त पंच तिनि य तहेव एको येत्यादिना 8 मलधा- टीप्रतिपादितानां नरकग्रस्तटानां, शेषं प्रतीतं, नवरं 'टकाणं ति छिन्नटकानां कूडाण'ति रत्नकुटादीनां 'सेला-I रीया जति मुण्डपर्वतानां 'सिहरीण'ति पर्वतानामेव शिखरवतां 'पदभाराणं ति तेषामेवेषन्नतानां 'वेलाणं'ति जलधिवेलाविषयभूमीनामूर्खाधोभूमिमध्येऽवगाहः, तदेवम् 'अंगुलविहत्थिरयणी'त्यादिगाथोपन्यस्ताङ्गुला॥ १७॥टादीनि योजनावसानानि पदानि व्याख्यातानि । साम्मतं शेषाणि श्रेण्यादीनि व्याचिख्यासुराह से समासओ तिविहे पण्णत्ते, तंजहा-सेडीअंगुले पयरंगुले घणंगुले, असंखेजाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पयरं, पयरं सेढीए गुणियं लोगो, संखेजएणं लोगो गुणिओ संज्जा लोगा असंखेज्जएणं लोगो गुणिओ असंखेज्जा लोगा अणंतेणं लोगो गुणिओ अणंता लोगा । एएसि णं सेढिअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा?, सव्वथोवे सेढिअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखिज्जगुणे, से तं पमाणंगुले। से तं विभागनिप्फपणे । से तं खेत्तप्पमाणे (सू०१३४) दीप अनुक्रम [२५७-२७०] ॥१७३॥ ~349~
SR No.004147
Book TitleAagam 45 ANUYOGDWAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages547
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuyogdwar
File Size124 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy